Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rang N0raṅg0IIP15качать
Причастие настоящего времени
sg.
N

raṅgan

raṅgat

Acc

raṅgantam

raṅgat

I

raṅgatā

raṅgatā

D

raṅgate

raṅgate

Abl

raṅgatas

raṅgatas

G

raṅgatas

raṅgatas

L

raṅgati

raṅgati

V

raṅgan

raṅgat

Дезидеративное Причастие настоящего времени
sg.
N

riraṅkṣan

riraṅkṣat

Acc

riraṅkṣantam

riraṅkṣat

I

riraṅkṣatā

riraṅkṣatā

D

riraṅkṣate

riraṅkṣate

Abl

riraṅkṣatas

riraṅkṣatas

G

riraṅkṣatas

riraṅkṣatas

L

riraṅkṣati

riraṅkṣati

V

riraṅkṣan

riraṅkṣat

Каузативное Причастие настоящего времени
sg.
N

raṅgayan

raṅgayat

Acc

raṅgayantam

raṅgayat

I

raṅgayatā

raṅgayatā

D

raṅgayate

raṅgayate

Abl

raṅgayatas

raṅgayatas

G

raṅgayatas

raṅgayatas

L

raṅgayati

raṅgayati

V

raṅgayan

raṅgayat

Интенсивное Причастие настоящего времени
sg.
N

ranraṅgan

ranīraṅgan

rāraṅgan

ranraṅgat

ranīraṅgat

rāraṅgat

Acc

ranraṅgantam

ranīraṅgantam

rāraṅgantam

ranraṅgat

ranīraṅgat

rāraṅgat

I

ranraṅgatā

ranīraṅgatā

rāraṅgatā

ranraṅgatā

ranīraṅgatā

rāraṅgatā

D

ranraṅgate

ranīraṅgate

rāraṅgate

ranraṅgate

ranīraṅgate

rāraṅgate

Abl

ranraṅgatas

ranīraṅgatas

rāraṅgatas

ranraṅgatas

ranīraṅgatas

rāraṅgatas

G

ranraṅgatas

ranīraṅgatas

rāraṅgatas

ranraṅgatas

ranīraṅgatas

rāraṅgatas

L

ranraṅgati

ranīraṅgati

rāraṅgati

ranraṅgati

ranīraṅgati

rāraṅgati

V

ranraṅgan

ranīraṅgan

rāraṅgan

ranraṅgat

ranīraṅgat

rāraṅgat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

riraṅgaysan

riraṅgaysat

Acc

riraṅgaysantam

riraṅgaysat

I

riraṅgaysatā

riraṅgaysatā

D

riraṅgaysate

riraṅgaysate

Abl

riraṅgaysatas

riraṅgaysatas

G

riraṅgaysatas

riraṅgaysatas

L

riraṅgaysati

riraṅgaysati

V

riraṅgaysan

riraṅgaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ranraṅgayan

ranīraṅgayan

rāraṅgayan

ranraṅgayat

ranīraṅgayat

rāraṅgayat

Acc

ranraṅgayantam

ranīraṅgayantam

rāraṅgayantam

ranraṅgayat

ranīraṅgayat

rāraṅgayat

I

ranraṅgayatā

ranīraṅgayatā

rāraṅgayatā

ranraṅgayatā

ranīraṅgayatā

rāraṅgayatā

D

ranraṅgayate

ranīraṅgayate

rāraṅgayate

ranraṅgayate

ranīraṅgayate

rāraṅgayate

Abl

ranraṅgayatas

ranīraṅgayatas

rāraṅgayatas

ranraṅgayatas

ranīraṅgayatas

rāraṅgayatas

G

ranraṅgayatas

ranīraṅgayatas

rāraṅgayatas

ranraṅgayatas

ranīraṅgayatas

rāraṅgayatas

L

ranraṅgayati

ranīraṅgayati

rāraṅgayati

ranraṅgayati

ranīraṅgayati

rāraṅgayati

V

ranraṅgayan

ranīraṅgayan

rāraṅgayan

ranraṅgayat

ranīraṅgayat

rāraṅgayat