Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ranv N0raṇvsIIP15восторгаться
Aorist
P.
sg.du.pl.
1

araṇvyam

araṇvīva

araṇvīma

2

araṇvīs

araṇvītam

araṇvīta

3

araṇvīt

araṇvītām

araṇvyanta

Desiderative Aorist
P.
sg.du.pl.
1

ariranvsyam

ariranvsīva

ariranvsīma

2

ariranvsīs

ariranvsītam

ariranvsīta

3

ariranvsīt

ariranvsītām

ariranvsyanta

Causative Aorist
P.
sg.du.pl.
1

araṇvayyam

araṇvayīva

araṇvayīma

2

araṇvayīs

araṇvayītam

araṇvayīta

3

araṇvayīt

araṇvayītām

araṇvayyanta

Causative-desiderative Aorist
P.
sg.du.pl.
1

ariranvaysyam

ariranvaysīva

ariranvaysīma

2

ariranvaysīs

ariranvaysītam

ariranvaysīta

3

ariranvaysīt

ariranvaysītām

ariranvaysyanta

Causative-intensive Aorist
P.
sg.du.pl.
1

araṇranvayam

araṇranvāysam

araṇranvayva

araṇranvayva

araṇranvāysva

araṇranvayma

araṇranvayma

araṇranvāysma

2

araṇranvay

araṇranvāysīs

araṇranvaytam

araṇranvaytam

araṇranvāystam

araṇranvayta

araṇranvayta

araṇranvāysta

3

araṇranvay

araṇranvāysīt

araṇranvaytām

araṇranvaytām

araṇranvāystām

araṇranvayanta

araṇranvāysanta

Intensive Aorist
P.
sg.du.pl.
1

araṇranvam

arāṇrānvsam

araṇranvva

araṇranvva

arāṇrānvsva

araṇranvma

araṇranvma

arāṇrānvsma

2

araṇran

arāṇrānvsīs

araṇranvtam

araṇranvtam

arāṇrānvstam

araṇranvta

araṇranvta

arāṇrānvsta

3

araṇran

arāṇrānvsīt

araṇranvtām

araṇranvtām

arāṇrānvstām

araṇranvanta

arāṇrānvsanta