Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ranv N0raṇvsIIP15восторгаться
Precative Mood
P.
sg.du.pl.
1

ranvyāsam

ranvyāsam

ranvyāsva

ranvyāsva

ranvyāsma

ranvyāsma

2

ranvyās

ranvyās

ranvyāstam

ranvyāstam

ranvyāsta

ranvyāsta

3

ranvyās

ranvyās

ranvyāstām

ranvyāstām

ranvyāsur

ranvyāsur

Desiderative Precative Mood
P.
sg.du.pl.
1

riranviṣīyāsam

riranvsīyāsam

riranviṣīyāsam

riranvsīyāsam

riranviṣīyāsva

riranvsīyāsva

riranviṣīyāsva

riranvsīyāsva

riranviṣīyāsma

riranvsīyāsma

riranviṣīyāsma

riranvsīyāsma

2

riranviṣīyās

riranvsīyās

riranviṣīyās

riranvsīyās

riranviṣīyāstam

riranvsīyāstam

riranviṣīyāstam

riranvsīyāstam

riranviṣīyāsta

riranvsīyāsta

riranviṣīyāsta

riranvsīyāsta

3

riranviṣīyās

riranvsīyās

riranviṣīyās

riranvsīyās

riranviṣīyāstām

riranvsīyāstām

riranviṣīyāstām

riranvsīyāstām

riranviṣīyāsur

riranvsīyāsur

riranviṣīyāsur

riranvsīyāsur

Causative Precative Mood
P.
sg.du.pl.
1

ranvayīyāsam

ranvayīyāsam

ranvayīyāsva

ranvayīyāsva

ranvayīyāsma

ranvayīyāsma

2

ranvayīyās

ranvayīyās

ranvayīyāstam

ranvayīyāstam

ranvayīyāsta

ranvayīyāsta

3

ranvayīyās

ranvayīyās

ranvayīyāstām

ranvayīyāstām

ranvayīyāsur

ranvayīyāsur

Causative-desiderative Precative Mood
P.
sg.du.pl.
1

riranvaysīyāsam

riranvaysīyāsam

riranvaysīyāsva

riranvaysīyāsva

riranvaysīyāsma

riranvaysīyāsma

2

riranvaysīyās

riranvaysīyās

riranvaysīyāstam

riranvaysīyāstam

riranvaysīyāsta

riranvaysīyāsta

3

riranvaysīyās

riranvaysīyās

riranvaysīyāstām

riranvaysīyāstām

riranvaysīyāsur

riranvaysīyāsur

Causative-intensive Precative Mood
P.
sg.du.pl.
1

ranranvayyāsam

ranranvayyāsam

ranranvayyāsva

ranranvayyāsva

ranranvayyāsma

ranranvayyāsma

2

ranranvayyās

ranranvayyās

ranranvayyāstam

ranranvayyāstam

ranranvayyāsta

ranranvayyāsta

3

ranranvayyās

ranranvayyās

ranranvayyāstām

ranranvayyāstām

ranranvayyāsur

ranranvayyāsur

Intensive Precative Mood
P.
sg.du.pl.
1

ranranvyāsam

ranranvyāsam

ranranvyāsva

ranranvyāsva

ranranvyāsma

ranranvyāsma

2

ranranvyās

ranranvyās

ranranvyāstam

ranranvyāstam

ranranvyāsta

ranranvyāsta

3

ranranvyās

ranranvyās

ranranvyāstām

ranranvyāstām

ranranvyāsur

ranranvyāsur