Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ranv N0raṇvsIIP15восторгаться
Активное причастие будущего времени
sg.
N

ranviṣyan

ranvsyan

ranviṣyat

ranvsyat

Acc

ranviṣyantam

ranvsyantam

ranviṣyat

ranvsyat

I

ranviṣyatā

ranvsyatā

ranviṣyatā

ranvsyatā

D

ranviṣyate

ranvsyate

ranviṣyate

ranvsyate

Abl

ranviṣyatas

ranvsyatas

ranviṣyatas

ranvsyatas

G

ranviṣyatas

ranvsyatas

ranviṣyatas

ranvsyatas

L

ranviṣyati

ranvsyati

ranviṣyati

ranvsyati

V

ranviṣyan

ranvsyan

ranviṣyat

ranvsyat

Дезидеративное Активное причастие будущего времени
sg.
N

riranvikṣyan

riranvtsyan

riranvikṣyat

riranvtsyat

Acc

riranvikṣyantam

riranvtsyantam

riranvikṣyat

riranvtsyat

I

riranvikṣyatā

riranvtsyatā

riranvikṣyatā

riranvtsyatā

D

riranvikṣyate

riranvtsyate

riranvikṣyate

riranvtsyate

Abl

riranvikṣyatas

riranvtsyatas

riranvikṣyatas

riranvtsyatas

G

riranvikṣyatas

riranvtsyatas

riranvikṣyatas

riranvtsyatas

L

riranvikṣyati

riranvtsyati

riranvikṣyati

riranvtsyati

V

riranvikṣyan

riranvtsyan

riranvikṣyat

riranvtsyat

Каузативное Активное причастие будущего времени
sg.
N

ranvaysyan

ranvaysyat

Acc

ranvaysyantam

ranvaysyat

I

ranvaysyatā

ranvaysyatā

D

ranvaysyate

ranvaysyate

Abl

ranvaysyatas

ranvaysyatas

G

ranvaysyatas

ranvaysyatas

L

ranvaysyati

ranvaysyati

V

ranvaysyan

ranvaysyat

Интенсивное Активное причастие будущего времени
sg.
N

ranranviṣyan

ranranvsyan

ranīranviṣyan

ranīranvsyan

rāranviṣyan

rāranvsyan

ranranviṣyat

ranranvsyat

ranīranviṣyat

ranīranvsyat

rāranviṣyat

rāranvsyat

Acc

ranranviṣyantam

ranranvsyantam

ranīranviṣyantam

ranīranvsyantam

rāranviṣyantam

rāranvsyantam

ranranviṣyat

ranranvsyat

ranīranviṣyat

ranīranvsyat

rāranviṣyat

rāranvsyat

I

ranranviṣyatā

ranranvsyatā

ranīranviṣyatā

ranīranvsyatā

rāranviṣyatā

rāranvsyatā

ranranviṣyatā

ranranvsyatā

ranīranviṣyatā

ranīranvsyatā

rāranviṣyatā

rāranvsyatā

D

ranranviṣyate

ranranvsyate

ranīranviṣyate

ranīranvsyate

rāranviṣyate

rāranvsyate

ranranviṣyate

ranranvsyate

ranīranviṣyate

ranīranvsyate

rāranviṣyate

rāranvsyate

Abl

ranranviṣyatas

ranranvsyatas

ranīranviṣyatas

ranīranvsyatas

rāranviṣyatas

rāranvsyatas

ranranviṣyatas

ranranvsyatas

ranīranviṣyatas

ranīranvsyatas

rāranviṣyatas

rāranvsyatas

G

ranranviṣyatas

ranranvsyatas

ranīranviṣyatas

ranīranvsyatas

rāranviṣyatas

rāranvsyatas

ranranviṣyatas

ranranvsyatas

ranīranviṣyatas

ranīranvsyatas

rāranviṣyatas

rāranvsyatas

L

ranranviṣyati

ranranvsyati

ranīranviṣyati

ranīranvsyati

rāranviṣyati

rāranvsyati

ranranviṣyati

ranranvsyati

ranīranviṣyati

ranīranvsyati

rāranviṣyati

rāranvsyati

V

ranranviṣyan

ranranvsyan

ranīranviṣyan

ranīranvsyan

rāranviṣyan

rāranvsyan

ranranviṣyat

ranranvsyat

ranīranviṣyat

ranīranvsyat

rāranviṣyat

rāranvsyat

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

riranvaytsyan

riranvaytsyat

Acc

riranvaytsyantam

riranvaytsyat

I

riranvaytsyatā

riranvaytsyatā

D

riranvaytsyate

riranvaytsyate

Abl

riranvaytsyatas

riranvaytsyatas

G

riranvaytsyatas

riranvaytsyatas

L

riranvaytsyati

riranvaytsyati

V

riranvaytsyan

riranvaytsyat

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

ranranvaysyan

ranīranvaysyan

rāranvaysyan

ranranvaysyat

ranīranvaysyat

rāranvaysyat

Acc

ranranvaysyantam

ranīranvaysyantam

rāranvaysyantam

ranranvaysyat

ranīranvaysyat

rāranvaysyat

I

ranranvaysyatā

ranīranvaysyatā

rāranvaysyatā

ranranvaysyatā

ranīranvaysyatā

rāranvaysyatā

D

ranranvaysyate

ranīranvaysyate

rāranvaysyate

ranranvaysyate

ranīranvaysyate

rāranvaysyate

Abl

ranranvaysyatas

ranīranvaysyatas

rāranvaysyatas

ranranvaysyatas

ranīranvaysyatas

rāranvaysyatas

G

ranranvaysyatas

ranīranvaysyatas

rāranvaysyatas

ranranvaysyatas

ranīranvaysyatas

rāranvaysyatas

L

ranranvaysyati

ranīranvaysyati

rāranvaysyati

ranranvaysyati

ranīranvaysyati

rāranvaysyati

V

ranranvaysyan

ranīranvaysyan

rāranvaysyan

ranranvaysyat

ranīranvaysyat

rāranvaysyat