Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
ranv N0raṇvsIIP15восторгаться
Причастие настоящего времени
sg.
N

ranvan

ranvat

Acc

ranvantam

ranvat

I

ranvatā

ranvatā

D

ranvate

ranvate

Abl

ranvatas

ranvatas

G

ranvatas

ranvatas

L

ranvati

ranvati

V

ranvan

ranvat

Дезидеративное Причастие настоящего времени
sg.
N

riranviṣan

riranvsan

riranviṣat

riranvsat

Acc

riranviṣantam

riranvsantam

riranviṣat

riranvsat

I

riranviṣatā

riranvsatā

riranviṣatā

riranvsatā

D

riranviṣate

riranvsate

riranviṣate

riranvsate

Abl

riranviṣatas

riranvsatas

riranviṣatas

riranvsatas

G

riranviṣatas

riranvsatas

riranviṣatas

riranvsatas

L

riranviṣati

riranvsati

riranviṣati

riranvsati

V

riranviṣan

riranvsan

riranviṣat

riranvsat

Каузативное Причастие настоящего времени
sg.
N

ranvayan

ranvayat

Acc

ranvayantam

ranvayat

I

ranvayatā

ranvayatā

D

ranvayate

ranvayate

Abl

ranvayatas

ranvayatas

G

ranvayatas

ranvayatas

L

ranvayati

ranvayati

V

ranvayan

ranvayat

Интенсивное Причастие настоящего времени
sg.
N

ranranvan

ranīranvan

rāranvan

ranranvat

ranīranvat

rāranvat

Acc

ranranvantam

ranīranvantam

rāranvantam

ranranvat

ranīranvat

rāranvat

I

ranranvatā

ranīranvatā

rāranvatā

ranranvatā

ranīranvatā

rāranvatā

D

ranranvate

ranīranvate

rāranvate

ranranvate

ranīranvate

rāranvate

Abl

ranranvatas

ranīranvatas

rāranvatas

ranranvatas

ranīranvatas

rāranvatas

G

ranranvatas

ranīranvatas

rāranvatas

ranranvatas

ranīranvatas

rāranvatas

L

ranranvati

ranīranvati

rāranvati

ranranvati

ranīranvati

rāranvati

V

ranranvan

ranīranvan

rāranvan

ranranvat

ranīranvat

rāranvat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

riranvaysan

riranvaysat

Acc

riranvaysantam

riranvaysat

I

riranvaysatā

riranvaysatā

D

riranvaysate

riranvaysate

Abl

riranvaysatas

riranvaysatas

G

riranvaysatas

riranvaysatas

L

riranvaysati

riranvaysati

V

riranvaysan

riranvaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

ranranvayan

ranīranvayan

rāranvayan

ranranvayat

ranīranvayat

rāranvayat

Acc

ranranvayantam

ranīranvayantam

rāranvayantam

ranranvayat

ranīranvayat

rāranvayat

I

ranranvayatā

ranīranvayatā

rāranvayatā

ranranvayatā

ranīranvayatā

rāranvayatā

D

ranranvayate

ranīranvayate

rāranvayate

ranranvayate

ranīranvayate

rāranvayate

Abl

ranranvayatas

ranīranvayatas

rāranvayatas

ranranvayatas

ranīranvayatas

rāranvayatas

G

ranranvayatas

ranīranvayatas

rāranvayatas

ranranvayatas

ranīranvayatas

rāranvayatas

L

ranranvayati

ranīranvayati

rāranvayati

ranranvayati

ranīranvayati

rāranvayati

V

ranranvayan

ranīranvayan

rāranvayan

ranranvayat

ranīranvayat

rāranvayat