Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
langh N0laṅghsIIU15скакать
Imperative Mood
P.A.
sg.du.pl.
1

laṅghāni

laṅghāva

laṅghāma

2

laṅgha

laṅghatam

laṅghata

3

laṅghatu

laṅghatām

laṅghantu

sg.du.pl.
1

laṅghāi

laṅghāvahai

laṅghāmahai

2

laṅghasva

laṅghethām

laṅghadhvam

3

laṅghatām

laṅghetām

laṅghantām

Passive Imperative Mood
A.
sg.du.pl.
1

laṅghyāi

laṅghyāvahai

laṅghyāmahai

2

laṅghyasva

laṅghyethām

laṅghyadhvam

3

laṅghyatām

laṅghyetām

laṅghyantām

Desiderative Imperative Mood
P.A.
sg.du.pl.
1

lilaṅghiṣāni

lilaṅkṣāni

lilaṅghiṣāva

lilaṅkṣāva

lilaṅghiṣāma

lilaṅkṣāma

2

lilaṅghiṣa

lilaṅkṣa

lilaṅghiṣatam

lilaṅkṣatam

lilaṅghiṣata

lilaṅkṣata

3

lilaṅghiṣatu

lilaṅkṣatu

lilaṅghiṣatām

lilaṅkṣatām

lilaṅghiṣantu

lilaṅkṣantu

sg.du.pl.
1

lilaṅghiṣāi

lilaṅkṣāi

lilaṅghiṣāvahai

lilaṅkṣāvahai

lilaṅghiṣāmahai

lilaṅkṣāmahai

2

lilaṅghiṣasva

lilaṅkṣasva

lilaṅghiṣethām

lilaṅkṣethām

lilaṅghiṣadhvam

lilaṅkṣadhvam

3

lilaṅghiṣatām

lilaṅkṣatām

lilaṅghiṣetām

lilaṅkṣetām

lilaṅghiṣantām

lilaṅkṣantām

Desiderative-passive Imperative Mood
A.
sg.du.pl.
1

lilaṅghiṣyāi

lilaṅkṣyāi

lilaṅghiṣyāvahai

lilaṅkṣyāvahai

lilaṅghiṣyāmahai

lilaṅkṣyāmahai

2

lilaṅghiṣyasva

lilaṅkṣyasva

lilaṅghiṣyethām

lilaṅkṣyethām

lilaṅghiṣyadhvam

lilaṅkṣyadhvam

3

lilaṅghiṣyatām

lilaṅkṣyatām

lilaṅghiṣyetām

lilaṅkṣyetām

lilaṅghiṣyantām

lilaṅkṣyantām

Causative Imperative Mood
P.A.
sg.du.pl.
1

laṅghayāni

laṅghayāva

laṅghayāma

2

laṅghaya

laṅghayatam

laṅghayata

3

laṅghayatu

laṅghayatām

laṅghayantu

sg.du.pl.
1

laṅghayāi

laṅghayāvahai

laṅghayāmahai

2

laṅghayasva

laṅghayethām

laṅghayadhvam

3

laṅghayatām

laṅghayetām

laṅghayantām

Causative-passive Imperative Mood
A.
sg.du.pl.
1

laṅghayyāi

laṅghayyāvahai

laṅghayyāmahai

2

laṅghayyasva

laṅghayyethām

laṅghayyadhvam

3

laṅghayyatām

laṅghayyetām

laṅghayyantām

Causative-desiderative Imperative Mood
P.A.
sg.du.pl.
1

lilaṅghaysāni

lilaṅghaysāva

lilaṅghaysāma

2

lilaṅghaysa

lilaṅghaysatam

lilaṅghaysata

3

lilaṅghaysatu

lilaṅghaysatām

lilaṅghaysantu

sg.du.pl.
1

lilaṅghaysāi

lilaṅghaysāvahai

lilaṅghaysāmahai

2

lilaṅghaysasva

lilaṅghaysethām

lilaṅghaysadhvam

3

lilaṅghaysatām

lilaṅghaysetām

lilaṅghaysantām

Causative-desiderative-passive Imperative Mood
A.
sg.du.pl.
1

lilaṅghaysyāi

lilaṅghaysyāvahai

lilaṅghaysyāmahai

2

lilaṅghaysyasva

lilaṅghaysyethām

lilaṅghaysyadhvam

3

lilaṅghaysyatām

lilaṅghaysyetām

lilaṅghaysyantām

Causative-intensive Imperative Mood
P.A.
sg.du.pl.
1

lanlaṅghayāni

lanīlaṅghayāni

lālaṅghayāni

lanlaṅghayāva

lanīlaṅghayāva

lālaṅghayāva

lanlaṅghayāma

lanīlaṅghayāma

lālaṅghayāma

2

lanlaṅghaya

lanīlaṅghayahi

lālaṅghayahi

lanlaṅghayatam

lanīlaṅghayatam

lālaṅghayatam

lanlaṅghayata

lanīlaṅghayata

lālaṅghayata

3

lanlaṅghayatu

lanīlaṅghayatu

lālaṅghayatu

lanlaṅghayatām

lanīlaṅghayatām

lālaṅghayatām

lanlaṅghayantu

lanīlaṅghayāntu

lālaṅghayāntu

sg.du.pl.
1

lanlaṅghayāi

lanīlaṅghayāi

lālaṅghayāi

lanlaṅghayāvahai

lanīlaṅghayāvahai

lālaṅghayāvahai

lanlaṅghayāmahai

lanīlaṅghayāmahai

lālaṅghayāmahai

2

lanlaṅghayasva

lanīlaṅghayasva

lālaṅghayasva

lanlaṅghayethām

lanīlaṅghayāthām

lālaṅghayāthām

lanlaṅghayadhvam

lanīlaṅghayadhvam

lālaṅghayadhvam

3

lanlaṅghayatām

lanīlaṅghayatām

lālaṅghayatām

lanlaṅghayetām

lanīlaṅghayātām

lālaṅghayātām

lanlaṅghayantām

lanīlaṅghayāta

lālaṅghayāta

Causative-intensive-passive Imperative Mood
A.
sg.du.pl.
1

lanlaṅghayyāi

lanīlaṅghayyāi

lālaṅghayyāi

lanlaṅghayyāvahai

lanīlaṅghayyāvahai

lālaṅghayyāvahai

lanlaṅghayyāmahai

lanīlaṅghayyāmahai

lālaṅghayyāmahai

2

lanlaṅghayyasva

lanīlaṅghayyasva

lālaṅghayyasva

lanlaṅghayyethām

lanīlaṅghayyāthām

lālaṅghayyāthām

lanlaṅghayyadhvam

lanīlaṅghayyadhvam

lālaṅghayyadhvam

3

lanlaṅghayyatām

lanīlaṅghayyatām

lālaṅghayyatām

lanlaṅghayyetām

lanīlaṅghayyātām

lālaṅghayyātām

lanlaṅghayyantām

lanīlaṅghayyāta

lālaṅghayyāta

Intensive Imperative Mood
P.A.
sg.du.pl.
1

lanlaṅghāni

lanīlaṅghāni

lālaṅghāni

lanlaṅghāva

lanīlaṅghāva

lālaṅghāva

lanlaṅghāma

lanīlaṅghāma

lālaṅghāma

2

lanlaṅgha

lanīlaṅghahi

lālaṅghahi

lanlaṅghatam

lanīlaṅghatam

lālaṅghatam

lanlaṅghata

lanīlaṅghata

lālaṅghata

3

lanlaṅghatu

lanīlaṅghatu

lālaṅghatu

lanlaṅghatām

lanīlaṅghatām

lālaṅghatām

lanlaṅghantu

lanīlaṅghāntu

lālaṅghāntu

sg.du.pl.
1

lanlaṅghāi

lanīlaṅghāi

lālaṅghāi

lanlaṅghāvahai

lanīlaṅghāvahai

lālaṅghāvahai

lanlaṅghāmahai

lanīlaṅghāmahai

lālaṅghāmahai

2

lanlaṅghasva

lanīlaṅghasva

lālaṅghasva

lanlaṅghethām

lanīlaṅghāthām

lālaṅghāthām

lanlaṅghadhvam

lanīlaṅghadhvam

lālaṅghadhvam

3

lanlaṅghatām

lanīlaṅghatām

lālaṅghatām

lanlaṅghetām

lanīlaṅghātām

lālaṅghātām

lanlaṅghantām

lanīlaṅghāta

lālaṅghāta

Intensive-passive Imperative Mood
A.
sg.du.pl.
1

lanlaṅghyāi

lanīlaṅghyāi

lālaṅghyāi

lanlaṅghyāvahai

lanīlaṅghyāvahai

lālaṅghyāvahai

lanlaṅghyāmahai

lanīlaṅghyāmahai

lālaṅghyāmahai

2

lanlaṅghyasva

lanīlaṅghyasva

lālaṅghyasva

lanlaṅghyethām

lanīlaṅghyāthām

lālaṅghyāthām

lanlaṅghyadhvam

lanīlaṅghyadhvam

lālaṅghyadhvam

3

lanlaṅghyatām

lanīlaṅghyatām

lālaṅghyatām

lanlaṅghyetām

lanīlaṅghyātām

lālaṅghyātām

lanlaṅghyantām

lanīlaṅghyāta

lālaṅghyāta