Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
langh N0laṅghsIIU15скакать
Imperfect Tense
P.A.
sg.du.pl.
1

alaṅgham

alaṅghāva

alaṅghāma

2

alaṅghas

alaṅghatam

alaṅghata

3

alaṅghat

alaṅghatām

alaṅghan

sg.du.pl.
1

alaṅghe

alaṅghāvahi

alaṅghāmahi

2

alaṅghathās

alaṅghethām

alaṅghadhvam

3

alaṅghata

alaṅghetām

alaṅghanta

Passive Imperfect Tense
A.
sg.du.pl.
1

alaṅghye

alaṅghyāvahi

alaṅghyāmahi

2

alaṅghyathās

alaṅghyethām

alaṅghyadhvam

3

alaṅghyata

alaṅghyetām

alaṅghyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

alilaṅghiṣam

alilaṅkṣam

alilaṅghiṣāva

alilaṅkṣāva

alilaṅghiṣāma

alilaṅkṣāma

2

alilaṅghiṣas

alilaṅkṣas

alilaṅghiṣatam

alilaṅkṣatam

alilaṅghiṣata

alilaṅkṣata

3

alilaṅghiṣat

alilaṅkṣat

alilaṅghiṣatām

alilaṅkṣatām

alilaṅghiṣan

alilaṅkṣan

sg.du.pl.
1

alilaṅghiṣe

alilaṅkṣe

alilaṅghiṣāvahi

alilaṅkṣāvahi

alilaṅghiṣāmahi

alilaṅkṣāmahi

2

alilaṅghiṣathās

alilaṅkṣathās

alilaṅghiṣethām

alilaṅkṣethām

alilaṅghiṣadhvam

alilaṅkṣadhvam

3

alilaṅghiṣata

alilaṅkṣata

alilaṅghiṣetām

alilaṅkṣetām

alilaṅghiṣanta

alilaṅkṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

alilaṅghiṣye

alilaṅkṣye

alilaṅghiṣyāvahi

alilaṅkṣyāvahi

alilaṅghiṣyāmahi

alilaṅkṣyāmahi

2

alilaṅghiṣyathās

alilaṅkṣyathās

alilaṅghiṣyethām

alilaṅkṣyethām

alilaṅghiṣyadhvam

alilaṅkṣyadhvam

3

alilaṅghiṣyata

alilaṅkṣyata

alilaṅghiṣyetām

alilaṅkṣyetām

alilaṅghiṣyanta

alilaṅkṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

alaṅghayam

alaṅghayāva

alaṅghayāma

2

alaṅghayas

alaṅghayatam

alaṅghayata

3

alaṅghayat

alaṅghayatām

alaṅghayan

sg.du.pl.
1

alaṅghaye

alaṅghayāvahi

alaṅghayāmahi

2

alaṅghayathās

alaṅghayethām

alaṅghayadhvam

3

alaṅghayata

alaṅghayetām

alaṅghayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

alaṅghayye

alaṅghayyāvahi

alaṅghayyāmahi

2

alaṅghayyathās

alaṅghayyethām

alaṅghayyadhvam

3

alaṅghayyata

alaṅghayyetām

alaṅghayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

alilaṅghaysam

alilaṅghaysāva

alilaṅghaysāma

2

alilaṅghaysas

alilaṅghaysatam

alilaṅghaysata

3

alilaṅghaysat

alilaṅghaysatām

alilaṅghaysan

sg.du.pl.
1

alilaṅghayse

alilaṅghaysāvahi

alilaṅghaysāmahi

2

alilaṅghaysathās

alilaṅghaysethām

alilaṅghaysadhvam

3

alilaṅghaysata

alilaṅghaysetām

alilaṅghaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

alilaṅghaysye

alilaṅghaysyāvahi

alilaṅghaysyāmahi

2

alilaṅghaysyathās

alilaṅghaysyethām

alilaṅghaysyadhvam

3

alilaṅghaysyata

alilaṅghaysyetām

alilaṅghaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

alanlaṅghayam

alanīlaṅghayam

alālaṅghayam

alanlaṅghayāva

alanīlaṅghayāva

alālaṅghayāva

alanlaṅghayāma

alanīlaṅghayāma

alālaṅghayāma

2

alanlaṅghayas

alanīlaṅghayas

alālaṅghayas

alanlaṅghayatam

alanīlaṅghayatam

alālaṅghayatam

alanlaṅghayata

alanīlaṅghayata

alālaṅghayata

3

alanlaṅghayat

alanīlaṅghayat

alālaṅghayat

alanlaṅghayatām

alanīlaṅghayatām

alālaṅghayatām

alanlaṅghayan

alanīlaṅghayānta

alālaṅghayānta

sg.du.pl.
1

alanlaṅghaye

alanīlaṅghaye

alālaṅghaye

alanlaṅghayāvahi

alanīlaṅghayāvahi

alālaṅghayāvahi

alanlaṅghayāmahi

alanīlaṅghayāmahi

alālaṅghayāmahi

2

alanlaṅghayathās

alanīlaṅghayathās

alālaṅghayathās

alanlaṅghayethām

alanīlaṅghayāthām

alālaṅghayāthām

alanlaṅghayadhvam

alanīlaṅghayadhvam

alālaṅghayadhvam

3

alanlaṅghayata

alanīlaṅghayata

alālaṅghayata

alanlaṅghayetām

alanīlaṅghayātām

alālaṅghayātām

alanlaṅghayanta

alanīlaṅghayāta

alālaṅghayāta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

alanlaṅghayye

alanīlaṅghayye

alālaṅghayye

alanlaṅghayyāvahi

alanīlaṅghayyāvahi

alālaṅghayyāvahi

alanlaṅghayyāmahi

alanīlaṅghayyāmahi

alālaṅghayyāmahi

2

alanlaṅghayyathās

alanīlaṅghayyathās

alālaṅghayyathās

alanlaṅghayyethām

alanīlaṅghayyāthām

alālaṅghayyāthām

alanlaṅghayyadhvam

alanīlaṅghayyadhvam

alālaṅghayyadhvam

3

alanlaṅghayyata

alanīlaṅghayyata

alālaṅghayyata

alanlaṅghayyetām

alanīlaṅghayyātām

alālaṅghayyātām

alanlaṅghayyanta

alanīlaṅghayyāta

alālaṅghayyāta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

alanlaṅgham

alanīlaṅgham

alālaṅgham

alanlaṅghāva

alanīlaṅghāva

alālaṅghāva

alanlaṅghāma

alanīlaṅghāma

alālaṅghāma

2

alanlaṅghas

alanīlaṅghas

alālaṅghas

alanlaṅghatam

alanīlaṅghatam

alālaṅghatam

alanlaṅghata

alanīlaṅghata

alālaṅghata

3

alanlaṅghat

alanīlaṅghat

alālaṅghat

alanlaṅghatām

alanīlaṅghatām

alālaṅghatām

alanlaṅghan

alanīlaṅghānta

alālaṅghānta

sg.du.pl.
1

alanlaṅghe

alanīlaṅghe

alālaṅghe

alanlaṅghāvahi

alanīlaṅghāvahi

alālaṅghāvahi

alanlaṅghāmahi

alanīlaṅghāmahi

alālaṅghāmahi

2

alanlaṅghathās

alanīlaṅghathās

alālaṅghathās

alanlaṅghethām

alanīlaṅghāthām

alālaṅghāthām

alanlaṅghadhvam

alanīlaṅghadhvam

alālaṅghadhvam

3

alanlaṅghata

alanīlaṅghata

alālaṅghata

alanlaṅghetām

alanīlaṅghātām

alālaṅghātām

alanlaṅghanta

alanīlaṅghāta

alālaṅghāta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

alanlaṅghye

alanīlaṅghye

alālaṅghye

alanlaṅghyāvahi

alanīlaṅghyāvahi

alālaṅghyāvahi

alanlaṅghyāmahi

alanīlaṅghyāmahi

alālaṅghyāmahi

2

alanlaṅghyathās

alanīlaṅghyathās

alālaṅghyathās

alanlaṅghyethām

alanīlaṅghyāthām

alālaṅghyāthām

alanlaṅghyadhvam

alanīlaṅghyadhvam

alālaṅghyadhvam

3

alanlaṅghyata

alanīlaṅghyata

alālaṅghyata

alanlaṅghyetām

alanīlaṅghyātām

alālaṅghyātām

alanlaṅghyanta

alanīlaṅghyāta

alālaṅghyāta