Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
langh N0laṅghsIIU15скакать
Причастие настоящего времени
sg.
N

laṅghan

laṅghat

laṅghamānas

laṅghamānam

Acc

laṅghantam

laṅghat

laṅghamānam

I

laṅghatā

laṅghatā

laṅghamānena

D

laṅghate

laṅghate

laṅghamānāya

Abl

laṅghatas

laṅghatas

laṅghamānāt

G

laṅghatas

laṅghatas

laṅghamānasya

L

laṅghati

laṅghati

laṅghamāne

V

laṅghan

laṅghat

laṅghamāna

Дезидеративное Причастие настоящего времени
sg.
N

lilaṅghiṣan

lilaṅkṣan

lilaṅghiṣat

lilaṅkṣat

lilaṅghiṣamānas

lilaṅkṣamānas

lilaṅghiṣamānam

lilaṅkṣamānam

Acc

lilaṅghiṣantam

lilaṅkṣantam

lilaṅghiṣat

lilaṅkṣat

lilaṅghiṣamānam

lilaṅkṣamānam

I

lilaṅghiṣatā

lilaṅkṣatā

lilaṅghiṣatā

lilaṅkṣatā

lilaṅghiṣamānena

lilaṅkṣamānena

D

lilaṅghiṣate

lilaṅkṣate

lilaṅghiṣate

lilaṅkṣate

lilaṅghiṣamānāya

lilaṅkṣamānāya

Abl

lilaṅghiṣatas

lilaṅkṣatas

lilaṅghiṣatas

lilaṅkṣatas

lilaṅghiṣamānāt

lilaṅkṣamānāt

G

lilaṅghiṣatas

lilaṅkṣatas

lilaṅghiṣatas

lilaṅkṣatas

lilaṅghiṣamānasya

lilaṅkṣamānasya

L

lilaṅghiṣati

lilaṅkṣati

lilaṅghiṣati

lilaṅkṣati

lilaṅghiṣamāne

lilaṅkṣamāne

V

lilaṅghiṣan

lilaṅkṣan

lilaṅghiṣat

lilaṅkṣat

lilaṅghiṣamāna

lilaṅkṣamāna

Каузативное Причастие настоящего времени
sg.
N

laṅghayan

laṅghayat

laṅghayamānas

laṅghayamānam

Acc

laṅghayantam

laṅghayat

laṅghayamānam

I

laṅghayatā

laṅghayatā

laṅghayamānena

D

laṅghayate

laṅghayate

laṅghayamānāya

Abl

laṅghayatas

laṅghayatas

laṅghayamānāt

G

laṅghayatas

laṅghayatas

laṅghayamānasya

L

laṅghayati

laṅghayati

laṅghayamāne

V

laṅghayan

laṅghayat

laṅghayamāna

Интенсивное Причастие настоящего времени
sg.
N

lanlaṅghan

lanīlaṅghan

lālaṅghan

lanlaṅghat

lanīlaṅghat

lālaṅghat

lanlaṅghamānas

lanīlaṅghamānas

lālaṅghamānas

lanlaṅghamānam

lanīlaṅghamānam

lālaṅghamānam

Acc

lanlaṅghantam

lanīlaṅghantam

lālaṅghantam

lanlaṅghat

lanīlaṅghat

lālaṅghat

lanlaṅghamānam

lanīlaṅghamānam

lālaṅghamānam

I

lanlaṅghatā

lanīlaṅghatā

lālaṅghatā

lanlaṅghatā

lanīlaṅghatā

lālaṅghatā

lanlaṅghamānena

lanīlaṅghamānena

lālaṅghamānena

D

lanlaṅghate

lanīlaṅghate

lālaṅghate

lanlaṅghate

lanīlaṅghate

lālaṅghate

lanlaṅghamānāya

lanīlaṅghamānāya

lālaṅghamānāya

Abl

lanlaṅghatas

lanīlaṅghatas

lālaṅghatas

lanlaṅghatas

lanīlaṅghatas

lālaṅghatas

lanlaṅghamānāt

lanīlaṅghamānāt

lālaṅghamānāt

G

lanlaṅghatas

lanīlaṅghatas

lālaṅghatas

lanlaṅghatas

lanīlaṅghatas

lālaṅghatas

lanlaṅghamānasya

lanīlaṅghamānasya

lālaṅghamānasya

L

lanlaṅghati

lanīlaṅghati

lālaṅghati

lanlaṅghati

lanīlaṅghati

lālaṅghati

lanlaṅghamāne

lanīlaṅghamāne

lālaṅghamāne

V

lanlaṅghan

lanīlaṅghan

lālaṅghan

lanlaṅghat

lanīlaṅghat

lālaṅghat

lanlaṅghamāna

lanīlaṅghamāna

lālaṅghamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

lilaṅghaysan

lilaṅghaysat

lilaṅghaysamānas

lilaṅghaysamānam

Acc

lilaṅghaysantam

lilaṅghaysat

lilaṅghaysamānam

I

lilaṅghaysatā

lilaṅghaysatā

lilaṅghaysamānena

D

lilaṅghaysate

lilaṅghaysate

lilaṅghaysamānāya

Abl

lilaṅghaysatas

lilaṅghaysatas

lilaṅghaysamānāt

G

lilaṅghaysatas

lilaṅghaysatas

lilaṅghaysamānasya

L

lilaṅghaysati

lilaṅghaysati

lilaṅghaysamāne

V

lilaṅghaysan

lilaṅghaysat

lilaṅghaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

lanlaṅghayan

lanīlaṅghayan

lālaṅghayan

lanlaṅghayat

lanīlaṅghayat

lālaṅghayat

lanlaṅghayamānas

lanīlaṅghayamānas

lālaṅghayamānas

lanlaṅghayamānam

lanīlaṅghayamānam

lālaṅghayamānam

Acc

lanlaṅghayantam

lanīlaṅghayantam

lālaṅghayantam

lanlaṅghayat

lanīlaṅghayat

lālaṅghayat

lanlaṅghayamānam

lanīlaṅghayamānam

lālaṅghayamānam

I

lanlaṅghayatā

lanīlaṅghayatā

lālaṅghayatā

lanlaṅghayatā

lanīlaṅghayatā

lālaṅghayatā

lanlaṅghayamānena

lanīlaṅghayamānena

lālaṅghayamānena

D

lanlaṅghayate

lanīlaṅghayate

lālaṅghayate

lanlaṅghayate

lanīlaṅghayate

lālaṅghayate

lanlaṅghayamānāya

lanīlaṅghayamānāya

lālaṅghayamānāya

Abl

lanlaṅghayatas

lanīlaṅghayatas

lālaṅghayatas

lanlaṅghayatas

lanīlaṅghayatas

lālaṅghayatas

lanlaṅghayamānāt

lanīlaṅghayamānāt

lālaṅghayamānāt

G

lanlaṅghayatas

lanīlaṅghayatas

lālaṅghayatas

lanlaṅghayatas

lanīlaṅghayatas

lālaṅghayatas

lanlaṅghayamānasya

lanīlaṅghayamānasya

lālaṅghayamānasya

L

lanlaṅghayati

lanīlaṅghayati

lālaṅghayati

lanlaṅghayati

lanīlaṅghayati

lālaṅghayati

lanlaṅghayamāne

lanīlaṅghayamāne

lālaṅghayamāne

V

lanlaṅghayan

lanīlaṅghayan

lālaṅghayan

lanlaṅghayat

lanīlaṅghayat

lālaṅghayat

lanlaṅghayamāna

lanīlaṅghayamāna

lālaṅghayamāna