Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
lanb N0lambsIIU13,5висеть
Активное причастие будущего времени
sg.
N

lambiṣyan

lampsyan

lambiṣyat

lampsyat

lambiṣyamāṇas

lampsyamānas

lambiṣyamāṇam

lampsyamānam

Acc

lambiṣyantam

lampsyantam

lambiṣyat

lampsyat

lambiṣyamāṇam

lampsyamānam

I

lambiṣyatā

lampsyatā

lambiṣyatā

lampsyatā

lambiṣyamāṇena

lampsyamānena

D

lambiṣyate

lampsyate

lambiṣyate

lampsyate

lambiṣyamāṇāya

lampsyamānāya

Abl

lambiṣyatas

lampsyatas

lambiṣyatas

lampsyatas

lambiṣyamāṇāt

lampsyamānāt

G

lambiṣyatas

lampsyatas

lambiṣyatas

lampsyatas

lambiṣyamāṇasya

lampsyamānasya

L

lambiṣyati

lampsyati

lambiṣyati

lampsyati

lambiṣyamāṇe

lampsyamāne

V

lambiṣyan

lampsyan

lambiṣyat

lampsyat

lambiṣyamāṇa

lampsyamāna

Дезидеративное Активное причастие будущего времени
sg.
N

lilambikṣyan

lilamptsyan

lilambikṣyat

lilamptsyat

lilambikṣyamāṇas

lilamptsyamānas

lilambikṣyamāṇam

lilamptsyamānam

Acc

lilambikṣyantam

lilamptsyantam

lilambikṣyat

lilamptsyat

lilambikṣyamāṇam

lilamptsyamānam

I

lilambikṣyatā

lilamptsyatā

lilambikṣyatā

lilamptsyatā

lilambikṣyamāṇena

lilamptsyamānena

D

lilambikṣyate

lilamptsyate

lilambikṣyate

lilamptsyate

lilambikṣyamāṇāya

lilamptsyamānāya

Abl

lilambikṣyatas

lilamptsyatas

lilambikṣyatas

lilamptsyatas

lilambikṣyamāṇāt

lilamptsyamānāt

G

lilambikṣyatas

lilamptsyatas

lilambikṣyatas

lilamptsyatas

lilambikṣyamāṇasya

lilamptsyamānasya

L

lilambikṣyati

lilamptsyati

lilambikṣyati

lilamptsyati

lilambikṣyamāṇe

lilamptsyamāne

V

lilambikṣyan

lilamptsyan

lilambikṣyat

lilamptsyat

lilambikṣyamāṇa

lilamptsyamāna

Каузативное Активное причастие будущего времени
sg.
N

lambaysyan

lambaysyat

lambaysyamānas

lambaysyamānam

Acc

lambaysyantam

lambaysyat

lambaysyamānam

I

lambaysyatā

lambaysyatā

lambaysyamānena

D

lambaysyate

lambaysyate

lambaysyamānāya

Abl

lambaysyatas

lambaysyatas

lambaysyamānāt

G

lambaysyatas

lambaysyatas

lambaysyamānasya

L

lambaysyati

lambaysyati

lambaysyamāne

V

lambaysyan

lambaysyat

lambaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

lanlambiṣyan

lanlampsyan

lanīlambiṣyan

lanīlampsyan

lālambiṣyan

lālampsyan

lanlambiṣyat

lanlampsyat

lanīlambiṣyat

lanīlampsyat

lālambiṣyat

lālampsyat

lanlambiṣyamāṇas

lanlampsyamānas

lanīlambiṣyamāṇas

lanīlampsyamānas

lālambiṣyamāṇas

lālampsyamānas

lanlambiṣyamāṇam

lanlampsyamānam

lanīlambiṣyamāṇam

lanīlampsyamānam

lālambiṣyamāṇam

lālampsyamānam

Acc

lanlambiṣyantam

lanlampsyantam

lanīlambiṣyantam

lanīlampsyantam

lālambiṣyantam

lālampsyantam

lanlambiṣyat

lanlampsyat

lanīlambiṣyat

lanīlampsyat

lālambiṣyat

lālampsyat

lanlambiṣyamāṇam

lanlampsyamānam

lanīlambiṣyamāṇam

lanīlampsyamānam

lālambiṣyamāṇam

lālampsyamānam

I

lanlambiṣyatā

lanlampsyatā

lanīlambiṣyatā

lanīlampsyatā

lālambiṣyatā

lālampsyatā

lanlambiṣyatā

lanlampsyatā

lanīlambiṣyatā

lanīlampsyatā

lālambiṣyatā

lālampsyatā

lanlambiṣyamāṇena

lanlampsyamānena

lanīlambiṣyamāṇena

lanīlampsyamānena

lālambiṣyamāṇena

lālampsyamānena

D

lanlambiṣyate

lanlampsyate

lanīlambiṣyate

lanīlampsyate

lālambiṣyate

lālampsyate

lanlambiṣyate

lanlampsyate

lanīlambiṣyate

lanīlampsyate

lālambiṣyate

lālampsyate

lanlambiṣyamāṇāya

lanlampsyamānāya

lanīlambiṣyamāṇāya

lanīlampsyamānāya

lālambiṣyamāṇāya

lālampsyamānāya

Abl

lanlambiṣyatas

lanlampsyatas

lanīlambiṣyatas

lanīlampsyatas

lālambiṣyatas

lālampsyatas

lanlambiṣyatas

lanlampsyatas

lanīlambiṣyatas

lanīlampsyatas

lālambiṣyatas

lālampsyatas

lanlambiṣyamāṇāt

lanlampsyamānāt

lanīlambiṣyamāṇāt

lanīlampsyamānāt

lālambiṣyamāṇāt

lālampsyamānāt

G

lanlambiṣyatas

lanlampsyatas

lanīlambiṣyatas

lanīlampsyatas

lālambiṣyatas

lālampsyatas

lanlambiṣyatas

lanlampsyatas

lanīlambiṣyatas

lanīlampsyatas

lālambiṣyatas

lālampsyatas

lanlambiṣyamāṇasya

lanlampsyamānasya

lanīlambiṣyamāṇasya

lanīlampsyamānasya

lālambiṣyamāṇasya

lālampsyamānasya

L

lanlambiṣyati

lanlampsyati

lanīlambiṣyati

lanīlampsyati

lālambiṣyati

lālampsyati

lanlambiṣyati

lanlampsyati

lanīlambiṣyati

lanīlampsyati

lālambiṣyati

lālampsyati

lanlambiṣyamāṇe

lanlampsyamāne

lanīlambiṣyamāṇe

lanīlampsyamāne

lālambiṣyamāṇe

lālampsyamāne

V

lanlambiṣyan

lanlampsyan

lanīlambiṣyan

lanīlampsyan

lālambiṣyan

lālampsyan

lanlambiṣyat

lanlampsyat

lanīlambiṣyat

lanīlampsyat

lālambiṣyat

lālampsyat

lanlambiṣyamāṇa

lanlampsyamāna

lanīlambiṣyamāṇa

lanīlampsyamāna

lālambiṣyamāṇa

lālampsyamāna

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

lilambaytsyan

lilambaytsyat

lilambaytsyamānas

lilambaytsyamānam

Acc

lilambaytsyantam

lilambaytsyat

lilambaytsyamānam

I

lilambaytsyatā

lilambaytsyatā

lilambaytsyamānena

D

lilambaytsyate

lilambaytsyate

lilambaytsyamānāya

Abl

lilambaytsyatas

lilambaytsyatas

lilambaytsyamānāt

G

lilambaytsyatas

lilambaytsyatas

lilambaytsyamānasya

L

lilambaytsyati

lilambaytsyati

lilambaytsyamāne

V

lilambaytsyan

lilambaytsyat

lilambaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

lanlambaysyan

lanīlambaysyan

lālambaysyan

lanlambaysyat

lanīlambaysyat

lālambaysyat

lanlambaysyamānas

lanīlambaysyamānas

lālambaysyamānas

lanlambaysyamānam

lanīlambaysyamānam

lālambaysyamānam

Acc

lanlambaysyantam

lanīlambaysyantam

lālambaysyantam

lanlambaysyat

lanīlambaysyat

lālambaysyat

lanlambaysyamānam

lanīlambaysyamānam

lālambaysyamānam

I

lanlambaysyatā

lanīlambaysyatā

lālambaysyatā

lanlambaysyatā

lanīlambaysyatā

lālambaysyatā

lanlambaysyamānena

lanīlambaysyamānena

lālambaysyamānena

D

lanlambaysyate

lanīlambaysyate

lālambaysyate

lanlambaysyate

lanīlambaysyate

lālambaysyate

lanlambaysyamānāya

lanīlambaysyamānāya

lālambaysyamānāya

Abl

lanlambaysyatas

lanīlambaysyatas

lālambaysyatas

lanlambaysyatas

lanīlambaysyatas

lālambaysyatas

lanlambaysyamānāt

lanīlambaysyamānāt

lālambaysyamānāt

G

lanlambaysyatas

lanīlambaysyatas

lālambaysyatas

lanlambaysyatas

lanīlambaysyatas

lālambaysyatas

lanlambaysyamānasya

lanīlambaysyamānasya

lālambaysyamānasya

L

lanlambaysyati

lanīlambaysyati

lālambaysyati

lanlambaysyati

lanīlambaysyati

lālambaysyati

lanlambaysyamāne

lanīlambaysyamāne

lālambaysyamāne

V

lanlambaysyan

lanīlambaysyan

lālambaysyan

lanlambaysyat

lanīlambaysyat

lālambaysyat

lanlambaysyamāna

lanīlambaysyamāna

lālambaysyamāna