Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vānch N0vāñchsIVP15желать
Причастие настоящего времени
sg.
N

vāñchan

vāñchat

Acc

vāñchantam

vāñchat

I

vāñchatā

vāñchatā

D

vāñchate

vāñchate

Abl

vāñchatas

vāñchatas

G

vāñchatas

vāñchatas

L

vāñchati

vāñchati

V

vāñchan

vāñchat

Дезидеративное Причастие настоящего времени
sg.
N

vivāñchiṣan

vivāñkṣan

vivāñchiṣat

vivāñkṣat

Acc

vivāñchiṣantam

vivāñkṣantam

vivāñchiṣat

vivāñkṣat

I

vivāñchiṣatā

vivāñkṣatā

vivāñchiṣatā

vivāñkṣatā

D

vivāñchiṣate

vivāñkṣate

vivāñchiṣate

vivāñkṣate

Abl

vivāñchiṣatas

vivāñkṣatas

vivāñchiṣatas

vivāñkṣatas

G

vivāñchiṣatas

vivāñkṣatas

vivāñchiṣatas

vivāñkṣatas

L

vivāñchiṣati

vivāñkṣati

vivāñchiṣati

vivāñkṣati

V

vivāñchiṣan

vivāñkṣan

vivāñchiṣat

vivāñkṣat

Каузативное Причастие настоящего времени
sg.
N

vāñchayan

vāñchayat

Acc

vāñchayantam

vāñchayat

I

vāñchayatā

vāñchayatā

D

vāñchayate

vāñchayate

Abl

vāñchayatas

vāñchayatas

G

vāñchayatas

vāñchayatas

L

vāñchayati

vāñchayati

V

vāñchayan

vāñchayat

Интенсивное Причастие настоящего времени
sg.
N

vanvāñchan

vanīvāñchan

vāvāñchan

vanvāñchat

vanīvāñchat

vāvāñchat

Acc

vanvāñchantam

vanīvāñchantam

vāvāñchantam

vanvāñchat

vanīvāñchat

vāvāñchat

I

vanvāñchatā

vanīvāñchatā

vāvāñchatā

vanvāñchatā

vanīvāñchatā

vāvāñchatā

D

vanvāñchate

vanīvāñchate

vāvāñchate

vanvāñchate

vanīvāñchate

vāvāñchate

Abl

vanvāñchatas

vanīvāñchatas

vāvāñchatas

vanvāñchatas

vanīvāñchatas

vāvāñchatas

G

vanvāñchatas

vanīvāñchatas

vāvāñchatas

vanvāñchatas

vanīvāñchatas

vāvāñchatas

L

vanvāñchati

vanīvāñchati

vāvāñchati

vanvāñchati

vanīvāñchati

vāvāñchati

V

vanvāñchan

vanīvāñchan

vāvāñchan

vanvāñchat

vanīvāñchat

vāvāñchat

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

vivāñchaysan

vivāñchaysat

Acc

vivāñchaysantam

vivāñchaysat

I

vivāñchaysatā

vivāñchaysatā

D

vivāñchaysate

vivāñchaysate

Abl

vivāñchaysatas

vivāñchaysatas

G

vivāñchaysatas

vivāñchaysatas

L

vivāñchaysati

vivāñchaysati

V

vivāñchaysan

vivāñchaysat

Каузативно-интенсивное Причастие настоящего времени
sg.
N

vanvāñchayan

vanīvāñchayan

vāvāñchayan

vanvāñchayat

vanīvāñchayat

vāvāñchayat

Acc

vanvāñchayantam

vanīvāñchayantam

vāvāñchayantam

vanvāñchayat

vanīvāñchayat

vāvāñchayat

I

vanvāñchayatā

vanīvāñchayatā

vāvāñchayatā

vanvāñchayatā

vanīvāñchayatā

vāvāñchayatā

D

vanvāñchayate

vanīvāñchayate

vāvāñchayate

vanvāñchayate

vanīvāñchayate

vāvāñchayate

Abl

vanvāñchayatas

vanīvāñchayatas

vāvāñchayatas

vanvāñchayatas

vanīvāñchayatas

vāvāñchayatas

G

vanvāñchayatas

vanīvāñchayatas

vāvāñchayatas

vanvāñchayatas

vanīvāñchayatas

vāvāñchayatas

L

vanvāñchayati

vanīvāñchayati

vāvāñchayati

vanvāñchayati

vanīvāñchayati

vāvāñchayati

V

vanvāñchayan

vanīvāñchayan

vāvāñchayan

vanvāñchayat

vanīvāñchayat

vāvāñchayat