Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
śank N0śaṅksIIU15сомневаться
Conditional Mood
P.A.
sg.du.pl.
1

aśaṅkiṣyam

aśaṅkṣyam

aśaṅkiṣyāva

aśaṅkṣyāva

aśaṅkiṣyāma

aśaṅkṣyāma

2

aśaṅkiṣyas

aśaṅkṣyas

aśaṅkiṣyatam

aśaṅkṣyatam

aśaṅkiṣyata

aśaṅkṣyata

3

aśaṅkiṣyat

aśaṅkṣyat

aśaṅkiṣyatām

aśaṅkṣyatām

aśaṅkiṣyānta

aśaṅkṣyānta

sg.du.pl.
1

aśaṅkiṣye

aśaṅkṣye

aśaṅkiṣyāvahi

aśaṅkṣyāvahi

aśaṅkiṣyāmahi

aśaṅkṣyāmahi

2

aśaṅkiṣyathās

aśaṅkṣyathās

aśaṅkiṣyāthām

aśaṅkṣyāthām

aśaṅkiṣyadhvam

aśaṅkṣyadhvam

3

aśaṅkiṣyata

aśaṅkṣyata

aśaṅkiṣyātām

aśaṅkṣyātām

aśaṅkiṣyāta

aśaṅkṣyāta

Desiderative Conditional Mood
P.A.
sg.du.pl.
1

aśiśaṅkikṣyam

aśiśaṅksyam

aśiśaṅkikṣyāva

aśiśaṅksyāva

aśiśaṅkikṣyāma

aśiśaṅksyāma

2

aśiśaṅkikṣyas

aśiśaṅksyas

aśiśaṅkikṣyatam

aśiśaṅksyatam

aśiśaṅkikṣyata

aśiśaṅksyata

3

aśiśaṅkikṣyat

aśiśaṅksyat

aśiśaṅkikṣyatām

aśiśaṅksyatām

aśiśaṅkikṣyānta

aśiśaṅksyānta

sg.du.pl.
1

aśiśaṅkikṣye

aśiśaṅksye

aśiśaṅkikṣyāvahi

aśiśaṅksyāvahi

aśiśaṅkikṣyāmahi

aśiśaṅksyāmahi

2

aśiśaṅkikṣyathās

aśiśaṅksyathās

aśiśaṅkikṣyāthām

aśiśaṅksyāthām

aśiśaṅkikṣyadhvam

aśiśaṅksyadhvam

3

aśiśaṅkikṣyata

aśiśaṅksyata

aśiśaṅkikṣyātām

aśiśaṅksyātām

aśiśaṅkikṣyāta

aśiśaṅksyāta

Causative Conditional Mood
P.A.
sg.du.pl.
1

aśaṅkaysyam

aśaṅkaysyāva

aśaṅkaysyāma

2

aśaṅkaysyas

aśaṅkaysyatam

aśaṅkaysyata

3

aśaṅkaysyat

aśaṅkaysyatām

aśaṅkaysyānta

sg.du.pl.
1

aśaṅkaysye

aśaṅkaysyāvahi

aśaṅkaysyāmahi

2

aśaṅkaysyathās

aśaṅkaysyāthām

aśaṅkaysyadhvam

3

aśaṅkaysyata

aśaṅkaysyātām

aśaṅkaysyāta

Causative-desiderative Conditional Mood
P.A.
sg.du.pl.
1

aśiśaṅkaytsyam

aśiśaṅkaytsyāva

aśiśaṅkaytsyāma

2

aśiśaṅkaytsyas

aśiśaṅkaytsyatam

aśiśaṅkaytsyata

3

aśiśaṅkaytsyat

aśiśaṅkaytsyatām

aśiśaṅkaytsyānta

sg.du.pl.
1

aśiśaṅkaytsye

aśiśaṅkaytsyāvahi

aśiśaṅkaytsyāmahi

2

aśiśaṅkaytsyathās

aśiśaṅkaytsyāthām

aśiśaṅkaytsyadhvam

3

aśiśaṅkaytsyata

aśiśaṅkaytsyātām

aśiśaṅkaytsyāta

Causative-intensive Conditional Mood
P.A.
sg.du.pl.
1

aśaṃśaṅkaysyam

aśanīśaṅkaysyam

aśāśaṅkaysyam

aśaṃśaṅkaysyāva

aśanīśaṅkaysyāva

aśāśaṅkaysyāva

aśaṃśaṅkaysyāma

aśanīśaṅkaysyāma

aśāśaṅkaysyāma

2

aśaṃśaṅkaysyas

aśanīśaṅkaysyas

aśāśaṅkaysyas

aśaṃśaṅkaysyatam

aśanīśaṅkaysyatam

aśāśaṅkaysyatam

aśaṃśaṅkaysyata

aśanīśaṅkaysyata

aśāśaṅkaysyata

3

aśaṃśaṅkaysyat

aśanīśaṅkaysyat

aśāśaṅkaysyat

aśaṃśaṅkaysyatām

aśanīśaṅkaysyatām

aśāśaṅkaysyatām

aśaṃśaṅkaysyānta

aśanīśaṅkaysyānta

aśāśaṅkaysyānta

sg.du.pl.
1

aśaṃśaṅkaysye

aśanīśaṅkaysye

aśāśaṅkaysye

aśaṃśaṅkaysyāvahi

aśanīśaṅkaysyāvahi

aśāśaṅkaysyāvahi

aśaṃśaṅkaysyāmahi

aśanīśaṅkaysyāmahi

aśāśaṅkaysyāmahi

2

aśaṃśaṅkaysyathās

aśanīśaṅkaysyathās

aśāśaṅkaysyathās

aśaṃśaṅkaysyāthām

aśanīśaṅkaysyāthām

aśāśaṅkaysyāthām

aśaṃśaṅkaysyadhvam

aśanīśaṅkaysyadhvam

aśāśaṅkaysyadhvam

3

aśaṃśaṅkaysyata

aśanīśaṅkaysyata

aśāśaṅkaysyata

aśaṃśaṅkaysyātām

aśanīśaṅkaysyātām

aśāśaṅkaysyātām

aśaṃśaṅkaysyāta

aśanīśaṅkaysyāta

aśāśaṅkaysyāta

Intensive Conditional Mood
P.A.
sg.du.pl.
1

aśaṃśaṅkiṣyam

aśaṃśaṅkṣyam

aśanīśaṅkiṣyam

aśanīśaṅkṣyam

aśāśaṅkiṣyam

aśāśaṅkṣyam

aśaṃśaṅkiṣyāva

aśaṃśaṅkṣyāva

aśanīśaṅkiṣyāva

aśanīśaṅkṣyāva

aśāśaṅkiṣyāva

aśāśaṅkṣyāva

aśaṃśaṅkiṣyāma

aśaṃśaṅkṣyāma

aśanīśaṅkiṣyāma

aśanīśaṅkṣyāma

aśāśaṅkiṣyāma

aśāśaṅkṣyāma

2

aśaṃśaṅkiṣyas

aśaṃśaṅkṣyas

aśanīśaṅkiṣyas

aśanīśaṅkṣyas

aśāśaṅkiṣyas

aśāśaṅkṣyas

aśaṃśaṅkiṣyatam

aśaṃśaṅkṣyatam

aśanīśaṅkiṣyatam

aśanīśaṅkṣyatam

aśāśaṅkiṣyatam

aśāśaṅkṣyatam

aśaṃśaṅkiṣyata

aśaṃśaṅkṣyata

aśanīśaṅkiṣyata

aśanīśaṅkṣyata

aśāśaṅkiṣyata

aśāśaṅkṣyata

3

aśaṃśaṅkiṣyat

aśaṃśaṅkṣyat

aśanīśaṅkiṣyat

aśanīśaṅkṣyat

aśāśaṅkiṣyat

aśāśaṅkṣyat

aśaṃśaṅkiṣyatām

aśaṃśaṅkṣyatām

aśanīśaṅkiṣyatām

aśanīśaṅkṣyatām

aśāśaṅkiṣyatām

aśāśaṅkṣyatām

aśaṃśaṅkiṣyānta

aśaṃśaṅkṣyānta

aśanīśaṅkiṣyānta

aśanīśaṅkṣyānta

aśāśaṅkiṣyānta

aśāśaṅkṣyānta

sg.du.pl.
1

aśaṃśaṅkiṣye

aśaṃśaṅkṣye

aśanīśaṅkiṣye

aśanīśaṅkṣye

aśāśaṅkiṣye

aśāśaṅkṣye

aśaṃśaṅkiṣyāvahi

aśaṃśaṅkṣyāvahi

aśanīśaṅkiṣyāvahi

aśanīśaṅkṣyāvahi

aśāśaṅkiṣyāvahi

aśāśaṅkṣyāvahi

aśaṃśaṅkiṣyāmahi

aśaṃśaṅkṣyāmahi

aśanīśaṅkiṣyāmahi

aśanīśaṅkṣyāmahi

aśāśaṅkiṣyāmahi

aśāśaṅkṣyāmahi

2

aśaṃśaṅkiṣyathās

aśaṃśaṅkṣyathās

aśanīśaṅkiṣyathās

aśanīśaṅkṣyathās

aśāśaṅkiṣyathās

aśāśaṅkṣyathās

aśaṃśaṅkiṣyāthām

aśaṃśaṅkṣyāthām

aśanīśaṅkiṣyāthām

aśanīśaṅkṣyāthām

aśāśaṅkiṣyāthām

aśāśaṅkṣyāthām

aśaṃśaṅkiṣyadhvam

aśaṃśaṅkṣyadhvam

aśanīśaṅkiṣyadhvam

aśanīśaṅkṣyadhvam

aśāśaṅkiṣyadhvam

aśāśaṅkṣyadhvam

3

aśaṃśaṅkiṣyata

aśaṃśaṅkṣyata

aśanīśaṅkiṣyata

aśanīśaṅkṣyata

aśāśaṅkiṣyata

aśāśaṅkṣyata

aśaṃśaṅkiṣyātām

aśaṃśaṅkṣyātām

aśanīśaṅkiṣyātām

aśanīśaṅkṣyātām

aśāśaṅkiṣyātām

aśāśaṅkṣyātām

aśaṃśaṅkiṣyāta

aśaṃśaṅkṣyāta

aśanīśaṅkiṣyāta

aśanīśaṅkṣyāta

aśāśaṅkiṣyāta

aśāśaṅkṣyāta