Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
dṛ 2 R12 dṛv1IĀ11,3,4внимать
Aorist
A.
sg.du.pl.
1

adāri

adṛṣi

adīdare

adṛvahi

adṛṣvahi

adīdarāvahi

adṛmahi

adṛṣmahi

adīdarāmahi

2

adṛthās

adṛṭṭhās

adīdarathās

adirāthām

adṛṣithām

adīdarāthām

adṛdhvam

adṛḍḍhvam

adīdaradhvam

3

adṛta

adṛṣṭa

adīdarata

adirātām

adṛṣitām

adīdarātām

adṛs

adīdaranta

Desiderative Aorist
A.
sg.du.pl.
1

adidīrṣī

adidīrṣīvahi

adidīrṣīmahi

2

adidīrṣīthās

adidīrṣyāthām

adidīrṣīdhvam

3

adidīrṣīta

adidīrṣyātām

adidīrṣyata

Causative Aorist
A.
sg.du.pl.
1

adārayī

adārāyī

adārayīvahi

adārāyīvahi

adārayīmahi

adārāyīmahi

2

adārayīthās

adārāyīthās

adārayyāthām

adārāyyāthām

adārayīdhvam

adārāyīdhvam

3

adārayīta

adārāyīta

adārayyātām

adārāyyātām

adārayyata

adārāyyata

Causative-desiderative Aorist
A.
sg.du.pl.
1

adidīraysī

adidīraysīvahi

adidīraysīmahi

2

adidīraysīthās

adidīraysyāthām

adidīraysīdhvam

3

adidīraysīta

adidīraysyātām

adidīraysyata

Causative-intensive Aorist
A.
sg.du.pl.
1

adarīdārayi

adarīdāraysi

adarīdārayvahi

adarīdāraysvahi

adarīdāraymahi

adarīdāraysmahi

2

adarīdāraythās

adarīdāraysthās

adarīdārayāthām

adarīdāraysāthām

adarīdāraydhvam

adarīdāraydhvam

3

adarīdārayta

adarīdāraysta

adarīdārayātām

adarīdāraysātām

adarīdāray

Intensive Aorist
A.
sg.du.pl.
1

adarīdari

adarīdṛṣi

adarīdṛvahi

adarīdṛṣvahi

adarīdṛmahi

adarīdṛṣmahi

2

adarīdṛthās

adarīdṛṭṭhās

adarīdrāthām

adarīdṛṣāthām

adarīdṛdhvam

adarīdṛḍḍhvam

3

adarīdṛta

adarīdṛṣṭa

adarīdrātām

adarīdṛṣātām

adarīdṛs