Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
vṛh 2
несам.: bṛh
R1vṛjv1IU05рвать
Imperative Aorist
P.A.
sg.du.pl.
1

varhyāni

varhyāva

varhyāma

2

varhīdhi

varhītam

varhīta

3

varhītu

varhītām

varhyantu

sg.du.pl.
1

varhyai

varhyāvahai

varhyāmahai

2

varhīṣva

varhyāthām

varhīdhvam

3

varhītām

varhyātām

varhyata

Desiderative Imperative Aorist
P.A.
sg.du.pl.
1

vivṛhiṣyāni

vivṛkṣyāni

vivṛhiṣyāva

vivṛkṣyāva

vivṛhiṣyāma

vivṛkṣyāma

2

vivṛhiṣīdhi

vivṛkṣīdhi

vivṛhiṣītam

vivṛkṣītam

vivṛhiṣīta

vivṛkṣīta

3

vivṛhiṣītu

vivṛkṣītu

vivṛhiṣītām

vivṛkṣītām

vivṛhiṣyantu

vivṛkṣyantu

sg.du.pl.
1

vivṛhiṣyai

vivṛkṣyai

vivṛhiṣyāvahai

vivṛkṣyāvahai

vivṛhiṣyāmahai

vivṛkṣyāmahai

2

vivṛhiṣīṣva

vivṛkṣīṣva

vivṛhiṣyāthām

vivṛkṣyāthām

vivṛhiṣīdhvam

vivṛkṣīdhvam

3

vivṛhiṣītām

vivṛkṣītām

vivṛhiṣyātām

vivṛkṣyātām

vivṛhiṣyata

vivṛkṣyata

Causative Imperative Aorist
P.A.
sg.du.pl.
1

varhayyāni

varhayyāva

varhayyāma

2

varhayīdhi

varhayītam

varhayīta

3

varhayītu

varhayītām

varhayyantu

sg.du.pl.
1

varhayyai

varhayyāvahai

varhayyāmahai

2

varhayīṣva

varhayyāthām

varhayīdhvam

3

varhayītām

varhayyātām

varhayyata

Causative-desiderative Imperative Aorist
P.A.
sg.du.pl.
1

vivarhaysyāni

vivarhaysyāva

vivarhaysyāma

2

vivarhaysīdhi

vivarhaysītam

vivarhaysīta

3

vivarhaysītu

vivarhaysītām

vivarhaysyantu

sg.du.pl.
1

vivarhaysyai

vivarhaysyāvahai

vivarhaysyāmahai

2

vivarhaysīṣva

vivarhaysyāthām

vivarhaysīdhvam

3

vivarhaysītām

vivarhaysyātām

vivarhaysyata

Causative-intensive Imperative Aorist
P.A.
sg.du.pl.
1

varīvarhayāni

varīvarhāysāni

varīvarhayāva

varīvarhāysāva

varīvarhayāma

varīvarhāysāma

2

varīvarhaydhi

varīvarhāydhi

varīvarhaytam

varīvarhāystam

varīvarhayta

varīvarhāysta

3

varīvarhaytu

varīvarhāystu

varīvarhaytām

varīvarhāystām

varīvarhayantu

varīvarhāysantu

sg.du.pl.
1

varīvarhayai

varīvarhaysai

varīvarhayāvahai

varīvarhaysāvahai

varīvarhayāmahai

varīvarhaysāmahai

2

varīvarhaysva

varīvarhaytsva

varīvarhayāthām

varīvarhaysāthām

varīvarhaydhvam

varīvarhaydhvam

3

varīvarhaytām

varīvarhaystām

varīvarhayātām

varīvarhaysātām

varīvarhayata

varīvarhaysata

Intensive Imperative Aorist
P.A.
sg.du.pl.
1

varīvarhāni

varīvārhiṣāni

varīvārkṣāni

varīvarhāva

varīvārhiṣāva

varīvārkṣāva

varīvarhāma

varīvārhiṣāma

varīvārkṣāma

2

varīvṛḍhi

varīvārhiḍḍhi

varīvārṭdhi

varīvṛhitam

varīvṛḍham

varīvārhiṣṭam

varīvārṣtam

varīvṛhita

varīvṛḍha

varīvārhiṣṭa

varīvārṣta

3

varīvarhitu

varīvarḍhu

varīvārhiṣṭu

varīvārṣtu

varīvṛhitām

varīvṛḍhām

varīvārhiṣṭām

varīvārṣtām

varīvṛhantu

varīvārhiṣantu

varīvārkṣantu

sg.du.pl.
1

varīvarhai

varīvṛhiṣai

varīvṛkṣai

varīvarhāvahai

varīvṛhiṣāvahai

varīvṛkṣāvahai

varīvarhāmahai

varīvṛhiṣāmahai

varīvṛkṣāmahai

2

varīvṛhiṣva

varīvṛkṣva

varīvṛhikṣva

varīvṛksva

varīvṛhāthām

varīvṛhiṣāthām

varīvṛkṣāthām

varīvṛḍhvam

varīvṛhiḍḍhvam

varīvṛṭdhvam

3

varīvṛhitām

varīvṛḍhām

varīvṛhiṣṭām

varīvṛṣtām

varīvṛhātām

varīvṛhiṣātām

varīvṛkṣātām

varīvṛhata

varīvṛhiṣata

varīvṛkṣata