Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
yat A1yatv2IIU11,3,5растягивать
Perfect Tense
P.A.
sg.du.pl.
1

yayāta

yayata

yayatva

yetva

yayatma

yetma

2

yayatitha

yayattha

yayatathur

yetathur

yayata

yeta

3

yayāta

yayatatur

yetatur

yayatus

yetus

sg.du.pl.
1

yayate

yete

yayatvahe

yetvahe

yayatmahe

yetmahe

2

yayatiṣe

yayatse

yetiṣe

yetse

yayatāthe

yetāthe

yayaddhve

yeddhve

3

yayate

yete

yayatāte

yetāte

yayatire

yetire

Optative Perfect Tense
P.A.
sg.du.pl.
1

yayatyāyam

yayatyāva

yayatyāma

2

yayatyās

yayatyātam

yayatyāta

3

yayatyāt

yayatyātām

yayatyāyur

sg.du.pl.
1

yayatīya

yayatīvahi

yayatīmahi

2

yayatīthās

yayatīyāthām

yayatīdhvam

3

yayatīta

yayatīyātām

yayatīran

Imperative Perfect Tense
P.A.
sg.du.pl.
1

yayatāni

yayatāva

yayatāma

2

yayaddhi

yayatitam

yayattam

yayatita

yayatta

3

yayatitu

yayattu

yayatitām

yayattām

yayatantu

sg.du.pl.
1

yayatai

yayatāvahai

yayatāmahai

2

yayatiṣva

yayatsva

yayatāthām

yayaddhvam

3

yayatitām

yayattām

yayatātām

yayatata

Subjunctive Perfect Tense
P.A.
sg.du.pl.
1

yayatam

yayatāmi

yayatāva

yayatāvas

yayatāma

yayatāmas

2

yayatas

yayatasi

yayatatam

yayatathas

yayatata

yayatatha

3

yayatat

yayatati

yayatatām

yayatatas

yayatānta

yayatānti

sg.du.pl.
1

yayate

yayatāi

yayatāvahi

yayatāvahe

yayatāmahi

yayatāmahe

2

yayatathās

yayatase

yayatāthām

yayatāthe

yayatadhvam

yayatadhve

3

yayatata

yayatate

yayatātām

yayatāte

yayatāta

yayatāte

Plusquamperfect Tense
P.A.
sg.du.pl.
1

yayatam

ayayatam

yayatva

ayayatva

yayatma

ayayatma

2

yayatis

yayat

ayayatis

ayayat

yayatitam

yayattam

ayayatitam

ayayattam

yayatita

yayatta

ayayatita

ayayatta

3

yayatit

yayat

ayayatit

ayayat

yayatitām

yayattām

ayayatitām

ayayattām

yayatanta

ayayatanta

sg.du.pl.
1

yayati

ayayati

yayatvahi

ayayatvahi

yayatmahi

ayayatmahi

2

yayatithās

yayatthās

ayayatithās

ayayatthās

yayatāthām

ayayatāthām

yayaddhvam

ayayaddhvam

3

yayatita

yayatta

ayayatita

ayayatta

yayatātām

ayayatātām

yayatata

ayayatata

yayatran

ayayatran

Активное причастие
sg.
N

yayatvās

yayatvas

yayatānas

yayatānam

Acc

yayatvāsam

yayatvas

yayatānam

I

yayatuṣā

yayatuṣā

yayatānena

D

yayatuṣe

yayatuṣe

yayatānāya

Abl

yayatuṣas

yayatuṣas

yayatānāt

G

yayatuṣas

yayatuṣas

yayatānasya

L

yayatuṣi

yayatuṣi

yayatāne

V

yayatvas

yayatvas

yayatāna