Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
yabh A1yabhvIIU16совершать половой акт
Инфинитив (от -tu-)
sg.
N

yabhitus

yabdhus

Acc

yabhitum

yabdhum

I

yabhitunā

yabdhunā

D

yabhitave

yabdhave

Abl

yabhitos

yabdhos

G

yabhitos

yabdhos

L

yabhituvau

yabdhuvau

V

yabhito

yabdho

Каузативный Инфинитив (от -tu-)
sg.
N

yābhaytus

Acc

yābhaytum

I

yābhaytunā

D

yābhaytave

Abl

yābhaytos

G

yābhaytos

L

yābhaytuvau

V

yābhayto

Интенсивный Инфинитив (от -tu-)
sg.
N

yāyabhitus

yāyabdhus

Acc

yāyabhitum

yāyabdhum

I

yāyabhitunā

yāyabdhunā

D

yāyabhitave

yāyabdhave

Abl

yāyabhitos

yāyabdhos

G

yāyabhitos

yāyabdhos

L

yāyabhituvau

yāyabdhuvau

V

yāyabhito

yāyabdho

Каузативно-Интенсивный Инфинитив (от -tu-)
sg.
N

yāyābhaytus

Acc

yāyābhaytum

I

yāyābhaytunā

D

yāyābhaytave

Abl

yāyābhaytos

G

yāyābhaytos

L

yāyābhaytuvau

V

yāyābhayto

Инфинитив (другие суффиксы)
От VR, не склоняются

yabhani

yabhaye

yabhase

yabhe

yabhitaye

yabdhaye

yabhitari

yabdhari

yabhityai

yabdhyai

yabhadhyai

yabhmani

yabhmane

yabhvane

yabhvane

yabhiṣani

yapsani