Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rakṣ A1rakṣsIIU11,3,4защищать
Imperfect Tense
P.A.
sg.du.pl.
1

arakṣam

arakṣāva

arakṣāma

2

arakṣas

arakṣatam

arakṣata

3

arakṣat

arakṣatām

arakṣan

sg.du.pl.
1

arakṣe

arakṣāvahi

arakṣāmahi

2

arakṣathās

arakṣethām

arakṣadhvam

3

arakṣata

arakṣetām

arakṣanta

Passive Imperfect Tense
A.
sg.du.pl.
1

arakṣye

arakṣyāvahi

arakṣyāmahi

2

arakṣyathās

arakṣyethām

arakṣyadhvam

3

arakṣyata

arakṣyetām

arakṣyanta

Desiderative Imperfect Tense
P.A.
sg.du.pl.
1

arirakṣiṣam

arirakṣam

arirakṣiṣāva

arirakṣāva

arirakṣiṣāma

arirakṣāma

2

arirakṣiṣas

arirakṣas

arirakṣiṣatam

arirakṣatam

arirakṣiṣata

arirakṣata

3

arirakṣiṣat

arirakṣat

arirakṣiṣatām

arirakṣatām

arirakṣiṣan

arirakṣan

sg.du.pl.
1

arirakṣiṣe

arirakṣe

arirakṣiṣāvahi

arirakṣāvahi

arirakṣiṣāmahi

arirakṣāmahi

2

arirakṣiṣathās

arirakṣathās

arirakṣiṣethām

arirakṣethām

arirakṣiṣadhvam

arirakṣadhvam

3

arirakṣiṣata

arirakṣata

arirakṣiṣetām

arirakṣetām

arirakṣiṣanta

arirakṣanta

Desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arirakṣiṣye

arirakṣye

arirakṣiṣyāvahi

arirakṣyāvahi

arirakṣiṣyāmahi

arirakṣyāmahi

2

arirakṣiṣyathās

arirakṣyathās

arirakṣiṣyethām

arirakṣyethām

arirakṣiṣyadhvam

arirakṣyadhvam

3

arirakṣiṣyata

arirakṣyata

arirakṣiṣyetām

arirakṣyetām

arirakṣiṣyanta

arirakṣyanta

Causative Imperfect Tense
P.A.
sg.du.pl.
1

arakṣayam

arakṣayāva

arakṣayāma

2

arakṣayas

arakṣayatam

arakṣayata

3

arakṣayat

arakṣayatām

arakṣayan

sg.du.pl.
1

arakṣaye

arakṣayāvahi

arakṣayāmahi

2

arakṣayathās

arakṣayethām

arakṣayadhvam

3

arakṣayata

arakṣayetām

arakṣayanta

Causative-passive Imperfect Tense
A.
sg.du.pl.
1

arakṣayye

arakṣayyāvahi

arakṣayyāmahi

2

arakṣayyathās

arakṣayyethām

arakṣayyadhvam

3

arakṣayyata

arakṣayyetām

arakṣayyanta

Causative-desiderative Imperfect Tense
P.A.
sg.du.pl.
1

arirakṣaysam

arirakṣaysāva

arirakṣaysāma

2

arirakṣaysas

arirakṣaysatam

arirakṣaysata

3

arirakṣaysat

arirakṣaysatām

arirakṣaysan

sg.du.pl.
1

arirakṣayse

arirakṣaysāvahi

arirakṣaysāmahi

2

arirakṣaysathās

arirakṣaysethām

arirakṣaysadhvam

3

arirakṣaysata

arirakṣaysetām

arirakṣaysanta

Causative-desiderative-passive Imperfect Tense
A.
sg.du.pl.
1

arirakṣaysye

arirakṣaysyāvahi

arirakṣaysyāmahi

2

arirakṣaysyathās

arirakṣaysyethām

arirakṣaysyadhvam

3

arirakṣaysyata

arirakṣaysyetām

arirakṣaysyanta

Causative-intensive Imperfect Tense
P.A.
sg.du.pl.
1

arārakṣayam

arārakṣayāva

arārakṣayāma

2

arārakṣayas

arārakṣayatam

arārakṣayata

3

arārakṣayat

arārakṣayatām

arārakṣayan

sg.du.pl.
1

arārakṣaye

arārakṣayāvahi

arārakṣayāmahi

2

arārakṣayathās

arārakṣayethām

arārakṣayadhvam

3

arārakṣayata

arārakṣayetām

arārakṣayanta

Causative-intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arārakṣayye

arārakṣayyāvahi

arārakṣayyāmahi

2

arārakṣayyathās

arārakṣayyethām

arārakṣayyadhvam

3

arārakṣayyata

arārakṣayyetām

arārakṣayyanta

Intensive Imperfect Tense
P.A.
sg.du.pl.
1

arārakṣam

arārakṣāva

arārakṣāma

2

arārakṣas

arārakṣatam

arārakṣata

3

arārakṣat

arārakṣatām

arārakṣan

sg.du.pl.
1

arārakṣe

arārakṣāvahi

arārakṣāmahi

2

arārakṣathās

arārakṣethām

arārakṣadhvam

3

arārakṣata

arārakṣetām

arārakṣanta

Intensive-passive Imperfect Tense
A.
sg.du.pl.
1

arārakṣye

arārakṣyāvahi

arārakṣyāmahi

2

arārakṣyathās

arārakṣyethām

arārakṣyadhvam

3

arārakṣyata

arārakṣyetām

arārakṣyanta