Глагольные корни
Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rakṣ A1rakṣsIIU11,3,4защищать
Активное причастие будущего времени
sg.
N

rakṣiṣyan

rakṣyan

rakṣiṣyat

rakṣyat

rakṣiṣyamānas

rakṣyamāṇas

rakṣiṣyamānam

rakṣyamāṇam

Acc

rakṣiṣyantam

rakṣyantam

rakṣiṣyat

rakṣyat

rakṣiṣyamānam

rakṣyamāṇam

I

rakṣiṣyatā

rakṣyatā

rakṣiṣyatā

rakṣyatā

rakṣiṣyamānena

rakṣyamāṇena

D

rakṣiṣyate

rakṣyate

rakṣiṣyate

rakṣyate

rakṣiṣyamānāya

rakṣyamāṇāya

Abl

rakṣiṣyatas

rakṣyatas

rakṣiṣyatas

rakṣyatas

rakṣiṣyamānāt

rakṣyamāṇāt

G

rakṣiṣyatas

rakṣyatas

rakṣiṣyatas

rakṣyatas

rakṣiṣyamānasya

rakṣyamāṇasya

L

rakṣiṣyati

rakṣyati

rakṣiṣyati

rakṣyati

rakṣiṣyamāne

rakṣyamāṇe

V

rakṣiṣyan

rakṣyan

rakṣiṣyat

rakṣyat

rakṣiṣyamāna

rakṣyamāṇa

Дезидеративное Активное причастие будущего времени
sg.
N

rirakṣikṣyan

riraksyan

rirakṣikṣyat

riraksyat

rirakṣikṣyamānas

riraksyamānas

rirakṣikṣyamānam

riraksyamānam

Acc

rirakṣikṣyantam

riraksyantam

rirakṣikṣyat

riraksyat

rirakṣikṣyamānam

riraksyamānam

I

rirakṣikṣyatā

riraksyatā

rirakṣikṣyatā

riraksyatā

rirakṣikṣyamānena

riraksyamānena

D

rirakṣikṣyate

riraksyate

rirakṣikṣyate

riraksyate

rirakṣikṣyamānāya

riraksyamānāya

Abl

rirakṣikṣyatas

riraksyatas

rirakṣikṣyatas

riraksyatas

rirakṣikṣyamānāt

riraksyamānāt

G

rirakṣikṣyatas

riraksyatas

rirakṣikṣyatas

riraksyatas

rirakṣikṣyamānasya

riraksyamānasya

L

rirakṣikṣyati

riraksyati

rirakṣikṣyati

riraksyati

rirakṣikṣyamāne

riraksyamāne

V

rirakṣikṣyan

riraksyan

rirakṣikṣyat

riraksyat

rirakṣikṣyamāna

riraksyamāna

Каузативное Активное причастие будущего времени
sg.
N

rakṣaysyan

rakṣaysyat

rakṣaysyamānas

rakṣaysyamānam

Acc

rakṣaysyantam

rakṣaysyat

rakṣaysyamānam

I

rakṣaysyatā

rakṣaysyatā

rakṣaysyamānena

D

rakṣaysyate

rakṣaysyate

rakṣaysyamānāya

Abl

rakṣaysyatas

rakṣaysyatas

rakṣaysyamānāt

G

rakṣaysyatas

rakṣaysyatas

rakṣaysyamānasya

L

rakṣaysyati

rakṣaysyati

rakṣaysyamāne

V

rakṣaysyan

rakṣaysyat

rakṣaysyamāna

Интенсивное Активное причастие будущего времени
sg.
N

rārakṣiṣyan

rārakṣyan

rārakṣiṣyat

rārakṣyat

rārakṣiṣyamānas

rārakṣyamāṇas

rārakṣiṣyamānam

rārakṣyamāṇam

Acc

rārakṣiṣyantam

rārakṣyantam

rārakṣiṣyat

rārakṣyat

rārakṣiṣyamānam

rārakṣyamāṇam

I

rārakṣiṣyatā

rārakṣyatā

rārakṣiṣyatā

rārakṣyatā

rārakṣiṣyamānena

rārakṣyamāṇena

D

rārakṣiṣyate

rārakṣyate

rārakṣiṣyate

rārakṣyate

rārakṣiṣyamānāya

rārakṣyamāṇāya

Abl

rārakṣiṣyatas

rārakṣyatas

rārakṣiṣyatas

rārakṣyatas

rārakṣiṣyamānāt

rārakṣyamāṇāt

G

rārakṣiṣyatas

rārakṣyatas

rārakṣiṣyatas

rārakṣyatas

rārakṣiṣyamānasya

rārakṣyamāṇasya

L

rārakṣiṣyati

rārakṣyati

rārakṣiṣyati

rārakṣyati

rārakṣiṣyamāne

rārakṣyamāṇe

V

rārakṣiṣyan

rārakṣyan

rārakṣiṣyat

rārakṣyat

rārakṣiṣyamāna

rārakṣyamāṇa

Каузативно-Дезидеративное Активное причастие будущего времени
sg.
N

rirakṣaytsyan

rirakṣaytsyat

rirakṣaytsyamānas

rirakṣaytsyamānam

Acc

rirakṣaytsyantam

rirakṣaytsyat

rirakṣaytsyamānam

I

rirakṣaytsyatā

rirakṣaytsyatā

rirakṣaytsyamānena

D

rirakṣaytsyate

rirakṣaytsyate

rirakṣaytsyamānāya

Abl

rirakṣaytsyatas

rirakṣaytsyatas

rirakṣaytsyamānāt

G

rirakṣaytsyatas

rirakṣaytsyatas

rirakṣaytsyamānasya

L

rirakṣaytsyati

rirakṣaytsyati

rirakṣaytsyamāne

V

rirakṣaytsyan

rirakṣaytsyat

rirakṣaytsyamāna

Каузативно-Интенсивное Активное причастие будущего времени
sg.
N

rārakṣaysyan

rārakṣaysyat

rārakṣaysyamānas

rārakṣaysyamānam

Acc

rārakṣaysyantam

rārakṣaysyat

rārakṣaysyamānam

I

rārakṣaysyatā

rārakṣaysyatā

rārakṣaysyamānena

D

rārakṣaysyate

rārakṣaysyate

rārakṣaysyamānāya

Abl

rārakṣaysyatas

rārakṣaysyatas

rārakṣaysyamānāt

G

rārakṣaysyatas

rārakṣaysyatas

rārakṣaysyamānasya

L

rārakṣaysyati

rārakṣaysyati

rārakṣaysyamāne

V

rārakṣaysyan

rārakṣaysyat

rārakṣaysyamāna