Verb rootSeriesVerb by Whitneyseṭ-aniṭTypeP/ĀPrSAoSTranslation
rakṣ A1rakṣsIIU11,3,4защищать
Причастие настоящего времени
sg.
N

rakṣan

rakṣat

rakṣamānas

rakṣamānam

Acc

rakṣantam

rakṣat

rakṣamānam

I

rakṣatā

rakṣatā

rakṣamānena

D

rakṣate

rakṣate

rakṣamānāya

Abl

rakṣatas

rakṣatas

rakṣamānāt

G

rakṣatas

rakṣatas

rakṣamānasya

L

rakṣati

rakṣati

rakṣamāne

V

rakṣan

rakṣat

rakṣamāna

Дезидеративное Причастие настоящего времени
sg.
N

rirakṣiṣan

rirakṣan

rirakṣiṣat

rirakṣat

rirakṣiṣamānas

rirakṣamānas

rirakṣiṣamānam

rirakṣamānam

Acc

rirakṣiṣantam

rirakṣantam

rirakṣiṣat

rirakṣat

rirakṣiṣamānam

rirakṣamānam

I

rirakṣiṣatā

rirakṣatā

rirakṣiṣatā

rirakṣatā

rirakṣiṣamānena

rirakṣamānena

D

rirakṣiṣate

rirakṣate

rirakṣiṣate

rirakṣate

rirakṣiṣamānāya

rirakṣamānāya

Abl

rirakṣiṣatas

rirakṣatas

rirakṣiṣatas

rirakṣatas

rirakṣiṣamānāt

rirakṣamānāt

G

rirakṣiṣatas

rirakṣatas

rirakṣiṣatas

rirakṣatas

rirakṣiṣamānasya

rirakṣamānasya

L

rirakṣiṣati

rirakṣati

rirakṣiṣati

rirakṣati

rirakṣiṣamāne

rirakṣamāne

V

rirakṣiṣan

rirakṣan

rirakṣiṣat

rirakṣat

rirakṣiṣamāna

rirakṣamāna

Каузативное Причастие настоящего времени
sg.
N

rakṣayan

rakṣayat

rakṣayamānas

rakṣayamānam

Acc

rakṣayantam

rakṣayat

rakṣayamānam

I

rakṣayatā

rakṣayatā

rakṣayamānena

D

rakṣayate

rakṣayate

rakṣayamānāya

Abl

rakṣayatas

rakṣayatas

rakṣayamānāt

G

rakṣayatas

rakṣayatas

rakṣayamānasya

L

rakṣayati

rakṣayati

rakṣayamāne

V

rakṣayan

rakṣayat

rakṣayamāna

Интенсивное Причастие настоящего времени
sg.
N

rārakṣan

rārakṣat

rārakṣamānas

rārakṣamānam

Acc

rārakṣantam

rārakṣat

rārakṣamānam

I

rārakṣatā

rārakṣatā

rārakṣamānena

D

rārakṣate

rārakṣate

rārakṣamānāya

Abl

rārakṣatas

rārakṣatas

rārakṣamānāt

G

rārakṣatas

rārakṣatas

rārakṣamānasya

L

rārakṣati

rārakṣati

rārakṣamāne

V

rārakṣan

rārakṣat

rārakṣamāna

Каузативно-дезидеративное Причастие настоящего времени
sg.
N

rirakṣaysan

rirakṣaysat

rirakṣaysamānas

rirakṣaysamānam

Acc

rirakṣaysantam

rirakṣaysat

rirakṣaysamānam

I

rirakṣaysatā

rirakṣaysatā

rirakṣaysamānena

D

rirakṣaysate

rirakṣaysate

rirakṣaysamānāya

Abl

rirakṣaysatas

rirakṣaysatas

rirakṣaysamānāt

G

rirakṣaysatas

rirakṣaysatas

rirakṣaysamānasya

L

rirakṣaysati

rirakṣaysati

rirakṣaysamāne

V

rirakṣaysan

rirakṣaysat

rirakṣaysamāna

Каузативно-интенсивное Причастие настоящего времени
sg.
N

rārakṣayan

rārakṣayat

rārakṣayamānas

rārakṣayamānam

Acc

rārakṣayantam

rārakṣayat

rārakṣayamānam

I

rārakṣayatā

rārakṣayatā

rārakṣayamānena

D

rārakṣayate

rārakṣayate

rārakṣayamānāya

Abl

rārakṣayatas

rārakṣayatas

rārakṣayamānāt

G

rārakṣayatas

rārakṣayatas

rārakṣayamānasya

L

rārakṣayati

rārakṣayati

rārakṣayamāne

V

rārakṣayan

rārakṣayat

rārakṣayamāna