Санскритские фразы на уроке

На уроке:

आरभामहे ārabhāmahe – начинаем

तर्हि प्रारम्भं कुर्मः tarhi prārambhaṁ kurmaḥ – Итак, приступим. (букв. Итак, начало делаем)

आशास्महे āśāsmahe – надеемся

कक्षायाम् आगमनाय धन्यवादाः। kakṣāyām āgamanāya dhanyavādāḥ – Спасибо, что пришли в класс.

ध्वनिः श्रूयते वा? dhvaniḥ śrūyate vā? – Звук слышно?

आम्, ध्वनिः श्रूयते। ām, dhvaniḥ śrūyate – Да, звук слышно.

किं ध्वनिः सम्यक्/सम्यक्तया श्रूयते? kiṃ dhvaniḥ samyak/samyaktayā śrūyate? – Звук хорошо слышно?

वयं पठामः/ वयं पठनं कुर्मः vayaṃ paṭhāmaḥ / vayaṃ paṭhanaṃ kurmaḥ – мы учимся

(भवतां) बोधः जायते किम्? (भवद्भिः) बुध्यते किम्? (bhavatāṃ) bodhaḥ jāyate kim? (bhavadbhiḥ) budhyate kim? – Вы понимаете?

(भवद्भिः) पुनः वक्तुं शक्यते किम्? (bhavadbhiḥ) punaḥ vaktuṃ śakyate kim? – Можете ли повторить?

किम् (भवद्भिः) इतोऽपि शनैः वक्तुं शक्यते? kim (bhavadbhiḥ) ito’pi śanaiḥ vaktuṃ śakyate? – Можете говорить медленнее?

शनैः शनैः śanaiḥ śanaiḥ – медленно

उच्चैः uccaiḥ – громко

 

केन प्रश्नः कर्तुमिष्यते? kena praśnaḥ kartum iṣyate? – кто хочет задать вопрос?

केन प्रष्टुमिष्यते? kena praṣṭum iṣyate? – кто хочет задать вопрос?

कः प्रश्नं कर्तुमिच्छति? kaḥ praśnaṁ kartum icchati? Кто хочет задать вопрос?

प्रश्नः अस्ति praśnaḥ asti – есть вопрос

[…] इत्यस्य अर्थः कः? […] ityasya arthaḥ kaḥ? – Что означает […]?

[…] इति संस्कृतभाषया किं भवति? […] iti saṃskṛtabhāṣayā kiṃ bhavati? – Как […] будет на санскрите?

किं नाम कथा? kiṁ nāma kathā? – Что означает «kathā»?

कथा नाम «история» kathā nāma «история» – Слово «kathā» означает «история».

परमम् उत्तमः प्रश्नः paramam uttamaḥ praśnaḥ – очень хороший вопрос

अपरः प्रश्नः aparaḥ praśnaḥ – другой вопрос?

मम अपरः प्रश्नः अस्ति। mama aparaḥ praśnaḥ asti – У меня есть другой вопрос.

शब्द śābda – слово

[…] इत्यस्य शब्दस्य अर्थः कः? [] ity asya śabdasya arthaḥ kaḥ? – каково значение слова […]?

प्रयोग prayoga – использование, использованная форма слова

सर्वेषां बोधः जायते? sarveṣāṃ bodhaḥ jāyate? – все ли понимают?

तर्हि वयम् अग्रे प्रसरामः tarhi vayam agre prasarāmaḥ – тогда мы дальше продолжаем

 

उत्तरं ददातु। uttaraṃ dadātu – Дайте ответ.

अनुवादं करोतु / अनुवदतु anuvādaṁ karotu/anuvadatu – (повел.) переведите

कोऽपि अस्ति येन वक्तुम् इष्यते ko’pi asti yena vaktum iṣyate – кто-нибудь есть, кто хочет говорить?

वदतु vadatu – говорите!

चिन्ता मास्तु cintā māstu – не волнуйтесь (букв. проблема пусть не будет)

क्षमां याचे kṣamāṁ yāce – простите

 

क्षम्यताम् । kṣamyatām – простите

स्पष्टं वा । spaṣṭaṁ vā – ясно ли?

अवगतं वा । avagataṁ vā — понятно ли?

किञ्चिदवगतम् । kiñcid avagatam – немножко понятно

किञ्चिदेव स्पष्टम् । kiñcid eva spaṣṭam – только немного понятно

शृण्वन्तु । śṛṇvantu – слушайте

पश्यन्तुpaśyantu – смотрите

कुतः न आगतवान् … kutaḥ na āgatavān / āgatavatī – почему … не пришел? / не пришла

मम संपर्कं समीचीनं नास्ति ।  mama saṁparkam samīcīnam nāsti у меня нет нормального соединения (интернета)

अधुना भवानद कुत्र अस्ति । adhunā bhavān kutra asti? – Вы где сейчас?

अहं बहिर् अस्मि ahaṁ bahir asmi – я не дома

दशनिमेशानन्तरम् आगमिष्यामि । daśanimeśānantaram āgamiṣyāmi – приду через 10 минут

मया गन्तव्यम् । mayā gantavyam – мне нужно идти

मम अन्यः पाठः अस्ति । mama anyaḥ pāṭhaḥ asti – у меня другой урок