Book Nomenclature

How I rename files.

Before:

  • ashtadhyayi-of-panini-sumitra-m-katre-part1.pdf

After:

  • Katre-Ashtadhyayi-P1-1987.pdf

Before:

  • CharuDevShastri-VagvyavaharAdarsha-P1-MLBD-1976

After:

  • Shastri-VagvyavaharAdarsha-P1-1976

Adyar-SanyasaUpanishads-Madras-1966 -> Adyar-SanyasaUpanishads-1966

NarayanaPandita-GanitaKaumudi-Benaras-1942 ->
Narayana-GanitaKaumudi-1942

Jagannatha-Abhanaka Jagannatham-2009 ->
Jagannatha-AbhanakaJagannatham-2009

YudhishthiraMimamsaka-VyakaranShahstrakaItihas-1-Ajmer ->
Yudhishthira-VyakaranShahstrakaItihas-1900?

 

Systems of Sanskrit Grammar ->
Belvalkar-SystemsSanskritGr-1915

SitanathaSharma-Pingala Chhandah Sutram-Calcutta-1931 ->
Sharma-PingalaChhandah-1931

Patañjali Mahabhasya

http://www.intratext.com/IXT/SAN0011/_P1.HTM

 

(P 1) P I.1.1 — 5 R I.1 — 4 {1/10} atha śabdānuśāsanam .

(P 1) P I.1.1 — 5 R I.1 — 4 {2/10} atha iti ayam śabdaḥ adhikārārthaḥ prayujyate .

(P 1) P I.1.1 — 5 R I.1 — 4 {3/10} śabdānuśāsanam śāstram adhikṛtam veditavyam .

(P 1) P I.1.1 — 5 R I.1 — 4 {4/10} keṣām śabdānām .

(P 1) P I.1.1 — 5 R I.1 — 4 {5/10} laukikānām vaidikānām ca .

(P 1) P I.1.1 — 5 R I.1 — 4 {6/10} tatra laukikāḥ tāvat : gauḥ aśvaḥ puruṣaḥ hastī śakuniḥ mṛgaḥ brāhmaṇaḥ iti .

(P 1) P I.1.1 — 5 R I.1 — 4 {7/10} vaidikāḥ khalu api : śam naḥ devīḥ abhiṣṭaye .

(P 1) P I.1.1 — 5 R I.1 — 4 {8/10} iṣe tvā ūrje tvā .

(P 1) P I.1.1 — 5 R I.1 — 4 {9/10} agnim īḷe purohitam .

(P 1) P I.1.1 — 5 R I.1 — 4 {10/10} agne ayāhi vītaye iti .